दीप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप् [dīp], 4 Ā. (दीप्यते, दीप्त; freq. देदीप्यते)

To shine, blaze, (fig. also); सर्वैरुस्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः M.2.12; तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् N.2. 44; Bk.2.2; R.14.64; H. Pr.46.

To burn, be lighted; सो$यमग्निः परेण मृत्युमतिक्रान्तो दीप्यते Bṛi. Up.1.3.12. यथा यथा चेयं चपला दीप्यते K.15.

To glow, be inflamed or excited, increase (fig. also); वन्येतरानेकप- दर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः R.5.47; Bk.15.88; Śi.2.71.

To be fired with anger; आसाद्य वाचं स भृशं दिदीपे Ki.3.55.

To be illustrious. -Caus. (दीपयति-ते)

To kindle, set on fire, inflame; अयं हि मां दीपयते$द्य वह्निः Rām.2.43.21.

To illuminate, light, irradiate; वृन्दावनान्तरमदीपयदंशुजालैः (इन्दुः) Gīt.7; U.1.42.

To excite, raise.

To adorn, grace; अवयवदीपितमण्डन- श्रियस्ताः Ki.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप् cl.4 A1. दीप्यते( दीप्यतेTBr. , दिप्यतिMBh. pf. दिदीपेRagh. v , 47 ; fut. दीपिष्यते, दीपिता; aor. अदीपि, अदिपिष्टinf. दिपितुम्Pa1n2. 7-2 , 8 Sch. ; iii , 1 , 61 ) to blaze , flare , shine , be luminous or illustrious AV. Br. Mn. MBh. Ka1lid. etc. ; glow , burn (also with anger Bhat2t2. ): Caus. दिपयति, तेaor. अदीदिपत्or अदिदिपत्( Pa1n2. 7-4 , 3 ) to kindle , set on fire , inflame Ta1n2d2yaBr. xvi , 1 A1s3vGr2. iv , 6 Kaus3. 60 etc. ; illuminate , make illustrious MBh. Hariv. etc. ; excite , rouse ib. : Desid. दिदीपिषते: Intens. देदीप्यते, to blaze fiercely , shine intensely , be very bright MBh. BhP. ; p. देदीप्यन्तीMBh. vii , 8138.

"https://sa.wiktionary.org/w/index.php?title=दीप्&oldid=500266" इत्यस्माद् प्रतिप्राप्तम्