दीप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तम्, क्ली, (दीपी दीप्तौ + क्तः । “श्वीदितो निष्ठायाम् ।” ७ । २ । १४ । इति नेट् ।) स्वर्णम् । हिङ्गु । इति राजनिर्घण्टः ॥ (स्वर्ण- शब्दे हिङ्गुशब्दे च विवृतिरस्य ज्ञेया ॥)

दीप्तः, पुं, (दीप + क्तः ।) निम्बुकः । सिंहः । इति राजनिर्घण्टः ॥ (नासागतरोगविशेषः । यथा, सुश्रुते उत्तरतन्त्रे २२ अध्याये । “घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः । नासा प्रदीप्तेव च यस्य जन्तो- र्व्याधिस्तु तं दीप्तमुदाहरन्ति ॥” अस्य प्रतिषेधमाह तत्रैव २३ अध्याये । “दीप्ते रोगे पैत्तिकं संविधानं कुर्य्यात् सर्व्वं स्वादु यच्छीतलञ्च ॥”)

दीप्तः, त्रि, (दीप + क्तः ।) निर्भासितः । दग्धः । ज्वलितः । इति मेदिनी । ते, २५ ॥ (यथा, हरिवंशे । १६८ । ३ । “ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः । दीप्तायां दिशि भाषन्तो भयमावेदयन्ति मे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्त¦ त्रि॰ दीप--क्त।

१ प्रकाशान्विते

२ समुज्वलिते च मेदि॰।
“समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा” भट्टिः।

३ स्वर्णे

४ हिङ्गुनि च न॰ राजनि॰।

५ निम्बूके पु॰

६ सिंहे पुंस्त्री॰राजनि॰ स्त्रियां जातित्वात् ङीष्।

७ ज्योतिष्मत्यां (शा-तला) स्त्री रत्नमाला

८ लाङ्गलिवृक्षे स्त्री टाप्।
“शुण्ठीपादमिता कणार्णवमिता दीप्तायमान्योःक्रमात्” वैद्यकम्।

१० नामारोगभेदे पु॰
“नासा प्रदीप्तेव च यस्य जन्तो-र्व्याधिन्तु तं दीप्तमुदाहरन्ति” सुश्रुतः नासारोगभेदोक्तौ।
“दोप्ते रोगे पैत्तिकं संविधानं कुर्य्यात् सर्वं स्वादु यच्छी-[Page3608-b+ 38] तलञ्च” सुश्रुतः स्वार्थे क। दीप्तक स्वर्णे न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्त¦ mfn. (-प्तः-प्ता-प्तं) 1 Luminous, splendid, radiant.
2. Blazing, glow- ing.
3. Burnt. n. (-प्तं)
1. Gold.
2. Asafœtida. m. (-प्तः)
1. A lion.
2. A lime. f. (-प्ता) A plant: see लाङ्गलिकी। E. दीप् to blaze, to shine, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्त [dīpta], p. p. [दीप्-क्त]

Lighted, inflamed, kindled; यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः Muṇḍ.2.1.1.

Glowing, hot, flashing, radiant.

Illuminated.

Excited, stimulated.

Luminous, bright; ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः । दीप्तायां दिशि भाषन्तो भयमावेद- यन्ति मे ॥ Hariv.

Heated by the sun, exposed to sunshine.

Inauspicious (in general); Bṛi. S.91.1.

प्तः A lion.

The citron tree,

Inflammation of the nose.

Red arsenic.

(In Music) A particular tone. -प्तम् Gold. -Comp. -अंशुः the sun.

अक्षः a cat.

a peacock -अग्नि a. kindled (as fire).

(ग्निः) blazing fire.

N. of अगस्त्य; (-a.) digesting well.-अङ्गः a peacock. -आत्मन् a. having a fiery nature.-आस्य a serpent.

उपलः the sunstone.

a crystalline lens. -किरणः the sun; दीप्तकिरणश्च दिवाकरो$यम् Mk. 9.24. -कीर्तिः, -वर्णः, -शक्तिः epithets of Kārtikeya.-जिह्वा a vixen; (used figuratively for an ill-tempered, quarrelsome woman). -तपस् a. of glowing piety, fervent in devotion. -निर्णयः definite, actual result; बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये Mb.3.292.2. -पिङ्गलः a lion. -मूर्तिः Visnu. -रसः an earth-worm. -लोचनः a cat. -लोहम् brass, bell-metal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्त mfn. blazing , flaming , hot , shining , bright , brilliant , splendid Mun2d2Up. ii , 1 , 1 MBh. R. etc.

दीप्त mfn. excited , agitated( क्रोध-MBh. v , 7207 )

दीप्त mfn. (in augury) exposed to the sun (also आदित्य-MBh. iii , 15669 )

दीप्त mfn. being on the wrong side , inauspicious ( opp. to शान्त) Hariv. Sus3r. VarBr2S.

दीप्त mfn. clear , shrill (? applied to the inauspicious voice of an animal and opp. to पूर्ण) VarBr2S. lxxxviii , 11

दीप्त mfn. xci , 1 Sus3r.

दीप्त m. a lion (from his bright colour) L.

दीप्त m. the citron tree L.

दीप्त m. inflammation of the nose Sus3r.

दीप्त m. ( आ) , Methonica Superba L.

दीप्त m. Cardiospermum Halicacabum L.

दीप्त m. = सातलाL.

दीप्त m. red arsenic L.

दीप्त m. (in music) a partic. tone

दीप्त m. a partic. शक्तिHcat. i , 5

दीप्त n. Asa Foetida L.

दीप्त n. gold L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Uttama Manu. Vi. III. 1. १५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪPTA S : on of Manu Uttama. Uttama was the third Manu. He had three sons--Aja, Parāsu and Dīpta. (Viṣṇu Purāṇa, Part 3, Chapter 1).


_______________________________
*1st word in left half of page 243 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीप्त&oldid=430828" इत्यस्माद् प्रतिप्राप्तम्