दीप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिः, स्त्री, (दीप + क्तिन् ।) दीपनम् । तत्- पर्य्यायः । प्रभा २ रुक् ३ रुचिः ४ त्विट् ५ भा ६ भाः ७ छविः ८ द्युतिः ९ रोचिः १० शोचिः ११ । इत्यमरः । १ । ४ । ३४ ॥ बाणवेगस्य तीव्रता । स्त्रिया अयत्नजगुणः । इति हेमचन्द्रः । २ । १३ ॥ “कान्तिरेव वयोभोगदेशकालगुणादिभिः । उद्दीपितातिविस्तारं प्राप्ता चेद्दीप्तिरुच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ (यथा, साहित्यदर्पणे । ३ । १३१ । “कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥”) लाक्षा । कांस्यम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।9

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति¦ स्त्री दीप--भावे क्तिन्।

१ त्विषि प्रभायाम्
“एवं दीप्त्यायोजनं भाति सन्ध्या” वृ॰ सं॰

३१ अ॰

२ अभिव्यक्तौ चज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पात॰ सू॰ भाष्ययोरु-क्तानि यथा
“योगाङ्गानुष्ठानदशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” सू॰
“योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्चपर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञान-स्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथातनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा च-क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्द्धते सा खल्वेषा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा गुण-पुरुषस्वरूपविज्ञानादित्यर्थः। योगाङ्गानुष्ठानमशुद्धेर्वि-योगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्ति-कारणं यथा धर्मः सुखस्य, नान्यकारणम्। कति चैतानिकारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा
“उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः। वियोगान्य-त्वधृतयः कारणं नवधा स्मृतम्” इति। तत्रोत्पत्ति-कारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरु-षार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथारूपस्यालोकस्तथा रूपज्ञानम्। विकारकारणं मनसो[Page3609-b+ 38] विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञान-मग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेःवियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्ण-कारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो,दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृति-कारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानिशरीराणां तानि च परस्परं सर्वेषाम्। तैर्य्यग्यौनमा-नुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानितानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि” भा॰स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे

३ सत्वजेऽलङ्कारेच
“यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः। अल-ङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्चदीप्तिश्च माधुर्यञ्च प्रगल्भता” इत्युपक्रमे
“रूपयौवमलालित्यभोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता, सैव का-न्तिर्मन्मथाप्यायिता दुतिः। कान्तिरेवातिविस्तीर्णादीप्तिरित्यभिधीयते” सा॰ द॰ लक्षयित्वा उदाजहार यथा
“तारुण्यस्य विलासः समधिकलावण्यसम्पदोहासः। धरणितलस्याभरणं युवजनमनसोवशीकरणम्”। दीप-कर्त्तरि संज्ञायां क्तिच्।

४ लाक्षायां

५ कांस्ये चराजनि॰। विश्वदेवभेदे पु॰
“उष्णीनाभो नभोदश्च वि-श्वायुर्दीप्तिरेव च” भा॰ अनु॰

९१ अ॰ विश्वदेवोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति¦ f. (-प्तिः)
1. Light, lustre, splendour.
2. Beauty.
3. The swift flight of an arrow.
4. A property of women, extreme loveliness, brilliant beauty.
5. Lac.
5. Bell metal. E. दीप् to shine, affix भावे क्तिन् | [Page343-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिः [dīptiḥ], f. [दीप्-भावे-क्तिन्]

Brightness, splendour, brilliance, lustre.

Brilliancy of beauty, extreme loveliness; (for the difference between दीप्ति and कान्ति see under कान्ति).

Lac.

Brass.

The flash-like flight of an arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्ति f. brightness , light , splendour , beauty S3Br. Mn. (See. गृह-)etc.

दीप्ति f. the flash-like flight of an arrow L.

दीप्ति f. lac L.

दीप्ति f. brass L.

दीप्ति m. N. of one of the विश्वेदेवाs.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अमिताभ god; one of the twenty अमिताभ gan2as. Br. IV. 1. १७; वा. १००. १६.
(II)--the fruit of प्राणायाम; equal to the worship of planets of Sun, Moon, and able to know the past, present and future. वा. ११. 4, 9. [page२-096+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪPTI : A Viśvadeva. (M.B. Anuśāsana Parva, Chap- ter 91, Verse 34).


_______________________________
*5th word in left half of page 243 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीप्ति&oldid=500268" इत्यस्माद् प्रतिप्राप्तम्