दीप्तिमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिमत्¦ पु॰ दीप्तिरस्त्यस्य मतुप्। दीप्तियुक्ते
“तद्व्योम्निशतधा भिन्नं ददृशे दीप्तिमन्मुखम्” रघुः। उदक्स्थोदीप्तिमान् स्थूलो जयी याम्येऽपि यो बली” सू॰ सि॰
“दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलप्रदीप्तैः” भा॰ क॰

९४ अ॰। कृष्णस्य सत्यभामायां जाते

२ पुत्रभेदेपु॰ कृष्णस्येत्युपक्रमे
“जज्ञिरे सत्यभामायां भानुर्भी-मवरः क्षुपः। रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः” हरिवं॰

१६

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिमत्¦ mfn. (-मान्-मती-मत्) Shining, radiant.
2. Blazing, flaming. E. दीप्त, and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिमत् [dīptimat], a. Splendid, brilliant, shining. -ती (in music) N. of a Śruti.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तिमत्/ दीप्ति--मत् mfn. bright , splendid , brilliant MBh. Ka1v. etc.

दीप्तिमत्/ दीप्ति--मत् m. N. of a son of कृष्णHit.

"https://sa.wiktionary.org/w/index.php?title=दीप्तिमत्&oldid=295781" इत्यस्माद् प्रतिप्राप्तम्