दीप्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्रः, त्रि, (दीप्यते इति । दीप + “नमिकम्पि- स्म्यजसकमहिंसदीपो रः ।” ३ । २ । १६७ । इति रः ।) दीप्तिविशिष्टः । इति व्याकरणम् ॥ (यथा कथासरित्सागरे । २५ । १३५ । “क्वचित् क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्र¦ त्रि॰ दीप--र। दीप्तिशीले
“हिंस्रेषु दीप्रास्त्रधरः कुमारः”
“ब्रातीनव्यालदीप्रास्त्रः सुत्वनः परिपूजयन्” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्र¦ mfn. (-प्रः-प्रा-प्रं) Light, luminous. E. दीप् to shine, affix र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्र [dīpra], a. Shining, brilliant, radiant, resplendent; दीप्रास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः U.6.18. (v. l.); क्वचित्क्वचिच्चिताज्योतिर्दीप्रदीपप्रकाशितम् Ks.25.135. -प्रः Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्र mfn. flaming , shining , radiant Katha1s. xxv , 135

दीप्र m. fire L.

"https://sa.wiktionary.org/w/index.php?title=दीप्र&oldid=500269" इत्यस्माद् प्रतिप्राप्तम्