दीयमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीयमानः, त्रि, (दीयते इति । दा + कर्म्मणि शानच् ।) वर्त्तमानदानसम्बन्धिवस्तु । इति व्याकरणम् । यथा, कृत्यचिन्तामणौ । “विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके । पूर्ब्बसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति ॥” इति तिथ्यादितत्त्वम् ।

"https://sa.wiktionary.org/w/index.php?title=दीयमान&oldid=140465" इत्यस्माद् प्रतिप्राप्तम्