दीर्घबाहु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घबाहु¦ पु॰। दीर्घौ बाहू यस्य।

१ शिवानुचरभेदे
“तस्याग्रेसमपद्यन्त भूतसंघाः सहस्रशः” इत्युपक्रमे
“दीर्घरोमादीर्घभुजो दीर्घबाहुर्निरञ्जनः” हरिवं॰

२७

७ अ॰।

२ धृतराष्ट्रपुत्रभेदे
“दीर्घवाहुर्महावाहुर्व्यूढोरुः कनका-ङ्गदः” भा॰ आ॰

६७ अ॰।

३ आयतबाहुयुक्ते त्रि॰
“दीर्घ-बाहुर्द्दिलीपस्य रघुर्नाम्नाऽभवत् सुतः” हरिवं॰

१५ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घबाहु/ दीर्घ--बाहु mfn. -llong-armed MBh. iii , 2454 R. ii , 42 , 18 etc.

दीर्घबाहु/ दीर्घ--बाहु m. N. of one of the attendants on शिवHariv.

दीर्घबाहु/ दीर्घ--बाहु m. of a दानवib. ( v.l. -कण्ठ)

दीर्घबाहु/ दीर्घ--बाहु m. of a son of धृत-राष्ट्रMBh. i

दीर्घबाहु/ दीर्घ--बाहु m. of a son or grandson of दिलीपPur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of खट्वान्ग (Dilipa) and father of Raghu. भा. IX. १०. 1; Br. III. ६३. १८३; वा. ८८. १८३; Vi. IV. 4. ८३-4. [page२-098+ २७]
(II)--a son of Aja. M. १२. ४९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪRGHABĀHU I : One of the hundred sons of Dhṛta- rāṣṭra. Bhīmasena killed him in Bhārata War. (M.B. Bhīṣma Parva, chapter 96, Verse 26).


_______________________________
*7th word in left half of page 243 (+offset) in original book.

DĪRGHABĀHU II : A pious King. There are conflic- ting versions about him in the Purāṇas.


_______________________________
*8th word in left half of page 243 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीर्घबाहु&oldid=500271" इत्यस्माद् प्रतिप्राप्तम्