दीर्घमूली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घमूली, स्त्री, (दीर्घं मूलमस्याः । ङीप् ।) दुरा- लभा । इति शब्दमाला ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घमूली/ दीर्घ--मूली f. Alhagi Maurorum , Leea Hirta , Solanum Indicum L.

"https://sa.wiktionary.org/w/index.php?title=दीर्घमूली&oldid=500272" इत्यस्माद् प्रतिप्राप्तम्