दीर्घश्रवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घश्रवस्¦ पु॰ दीर्घं श्रवोऽस्य। दीर्घतमसः पुत्रे ऋषि-भेदे
“औशिजाय बणिजे दीर्घश्रवसे” ऋ॰

१ ।

११

२ ।

११
“उशिक् संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा-नाम कश्चिदृषिरनावृष्टौ जीवनार्थमकरोत् बाणिज्यम्” भा॰

२ दीर्घकर्णयुक्ते त्रि॰ कर्म॰।

३ दीर्घे कर्णे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घश्रवस्/ दीर्घ--श्रवस् mfn. ( घ-)renowned far and wide

दीर्घश्रवस्/ दीर्घ--श्रवस् m. N. of men RV. Ta1n2d2yaBr. xv , 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DĪRGHAŚRAVAS : A son of Dīrghaṭamas. (Ṛgveda, Maṇḍala 1, Anuvāka 112, Sūkta 117).


_______________________________
*3rd word in right half of page 243 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दीर्घश्रवस्&oldid=430859" इत्यस्माद् प्रतिप्राप्तम्