दीर्घसूत्रता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्रता¦ f. (-ता) Dilatoriness, tediousness. E. दीर्घसूत्र, and तल् added; also with त्व दीर्घसूत्रत्वम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्रता/ दीर्घ--सूत्र---ता f. ( ib. )procrastination , dilatoriness.

"https://sa.wiktionary.org/w/index.php?title=दीर्घसूत्रता&oldid=296865" इत्यस्माद् प्रतिप्राप्तम्