दीर्घसूत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्री, [न्] त्रि, (दीर्घसूत्रं बहुकालं व्याप्य कर्म्मारम्भोऽस्त्यस्येति । दीर्घसूत्र + इनिः ।) दीर्घसूत्रः । इति हलायुधः ॥ (यथा, गीता- याम् । १८ । २८ । “विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्रिन्¦ त्रि॰ दीर्घं सूत्रं कर्तव्यव्यापारोऽस्त्यस्य इनि। चिरक्रियावति।
“अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको-ऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” गीता।
“यदह्ना कार्यं तत्मासेनापि यो न सम्पादयतिस दीर्घसूत्री” आ॰ त॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्रिन्¦ mfn. (-त्री-त्रिणी-त्रि) Dilatory. E. दीर्घ, and सूत्रिन् having a line or thread. दीर्घं कर्त्तव्यव्यापारोऽस्ति अस्य इनि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घसूत्रिन्/ दीर्घ--सूत्रिन् mfn. = त्रBhag. xviii , 28

"https://sa.wiktionary.org/w/index.php?title=दीर्घसूत्रिन्&oldid=296882" इत्यस्माद् प्रतिप्राप्तम्