दीर्घायु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीर्घायु¦ त्रि॰ दीर्घमायुः यस्य। चिरकालजीविनि
“जीवातुश्चदीर्घायुत्वं मे” यजु॰

१८ ।


“दीर्घायुत्वाय प्रति रतंन आयुः” ऋ॰

८ ।

५९ ।

"https://sa.wiktionary.org/w/index.php?title=दीर्घायु&oldid=296948" इत्यस्माद् प्रतिप्राप्तम्