सामग्री पर जाएँ

दीव्यति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीप्तौ
2.1.14
चकास्ति भासते भाति द्योतते रोचते असति असते राजति राजते एषति एषते घृणोति घृणुते भ्राजते शुम्भति शुभति एजते शोभति प्रकाशते भ्राशते भ्राश्यते भ्लाशते भ्लाश्यते[ak] दीव्यति हटति ज्वलति जोतते वर्चते दीप्यते कनति उल्लसति जिघर्ति(छ) दीधीते(छ) बभस्ति(छ) कञ्चते(छ) योतते(छ) मन्दते(छ)

क्रीडनार्थकाः
2.1.17
क्रीडति दीव्यति खेलति केलति विहरति कूर्दते लसति रमते विहरते कुमारयति खूर्दते केलायति ललति एलायति खेलायति आक्रीडते अनुक्रीडते संक्रीडते परिक्रीडते

व्यवहारे
2.4.17
पणते दीव्यति व्यवहरति व्यवहरते पनते परिवर्तयति

"https://sa.wiktionary.org/w/index.php?title=दीव्यति&oldid=421885" इत्यस्माद् प्रतिप्राप्तम्