दीस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीस¦ त्रि॰ दी--क्षये क्विप् तां स्यति सो--क। क्षयनाशके गवा-दिगणे दीप्तेत्यत्र दीसेति पाठान्तरात् हितादौ यत्। दीस्य तद्धितादौ त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=दीस&oldid=297067" इत्यस्माद् प्रतिप्राप्तम्