सामग्री पर जाएँ

दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दु, गतौ । इति कव्रिकल्पद्रुमः ॥ (भ्वां-परं-सकं- अनिट् ।) दवति । इति दुर्गादासः ॥

दु, टु ओ न उपतापे । इति कविकल्पद्रुमः ॥ (स्वां-परं-सकं-अकं च-अनिट् ।) टु, दवथुः । ओ, दूनः । न, दुनोति । उपताप इहोपतप्ती- भावः उपतप्तीकरणञ्च । मन्मथेन दुनोमीति जयदेवः । वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः । इति कालिदासः । इति दुर्गादासः ॥

दुः, [र्] व्य, निषेधः । दुःखम् । निन्दा । अव- क्षेपणम् । इति दुर्गादासधृतपुरुषोत्तमदेवः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दु¦ गतौ भ्वा॰ पर॰ अक॰ अनिट्। दवति अदौषीत् केचित्तुवेडयमित्याहुस्तेन अदावीदित्यपि। दुदाव वेट् कत्वेऽपिलिटि नित्येट् दुदुविव। दूनः।
“पित्तेन दूने रसनेसितापि” नैष॰।

दु¦ उपतापे स्वा॰ प॰ सक॰ सेट्। उपतापःपीडनम्। दुनोति-अदावीत् अदौषीत् लिटि नित्येट् दुदुविव। दुतः।
“मृ-दुतया दुतया” माघः।
“दुनोति निर्गन्धतया स्म चेतः” कुमा॰
“स भस्मसाच्चकारारीन् दुदाव च कृतान्तवत्” भट्टिः
“मृदु दूयेत यदङ्गमर्पितम्” रघुः कर्मकर्तरि रूपं दू--स्येदेदैवादिकस्य वा रूपम्। [Page3616-a+ 38]

दु(दोह्य)¦ त्रि॰ दुह--गौणे कर्मणि वा क्यप् पक्षे ण्यत्।

१ दोहनगौणकर्मणि गव्यादौ गौणकर्माविवक्षायां दोह-नप्रधानकर्मणि

२ दुग्धादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दु¦ r. 1st cl. (दवति) To go, to move. (दुनीति) r. 5th cl. (ओ, दू) ओदुटु
1. To be in pain, to burn morally or figuratively.
2. To cause pain, anxiety, &c.
3. to burn, to heat. गतौ भ्वा० प० अक० अनिट् | उपतापे स्वा० प० सक० सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दु [du], I. 5 P. (दुनोति, दुत or दून)

To burn, consume with fire; स भस्मसाच्चकारारीन्दुदाव च कृतान्तवत् Bk.14.85.

To torment, afflict, distress; उद्भासीनि जलेजानि दुन्वन्त्य- दयितं जनम् Bk.6.74;5.98;17.99; (मुखम्) तव विश्रान्तकथं दुनोति माम् R.8.55.

To pain, produce sorrow; वर्ण- प्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः Ku.3.28.

(Intrans.) To be afflicted or pained; देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि Gīt.3.7. -Pass. (or 4 Ā. according to some) To be afflicted or pained &c.; नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे Gīt.7; Ku.5.12,48; R.1.7; 16.21. -II. 1 P. (दवति) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दु (or दू) cl.1 P. ( Dha1tup. xxii , 46 ) दवति( pf. दुदाव; fut. दोष्यति, दोता; aor. अदावीत्or अदौषीत्Vop. ) , to go: Caus. दावयतिor दवयति(See. s.v. )Actually occurring only in Subj. aor. दविषाणिRV. x , 34 , 5 , " न द्एभिह्" , (?) I will not go i.e. have intercourse with them (the dice). [See. ? , ?.]

दु (also written दू) , cl.5. P. cl.4. A1. ( Dha1tup. xxvii , 10 ; xxvi , 24 ) दुनोति, दूयते( ep. also ति; pf. दुदाव; fut. दोष्यति; aor. अदौषीत्; inf. दोतुम्) , to be burnt , to be consumed with internal heat or sorrow (Pres. दुनोतिMBh. iii , 10069 BhP. iii , 2 , 17 Gi1t. iii , 9 Page483,1 ; but oftener दूयते, which is at once Pass. ) MBh. Sus3r. Ka1v. etc. ; (only दुनोति)to burn , consume with fire , cause internal heat , pain , or sorrow , afflict , distress AV. ix , 4 , 18 MBh. VarBr2S. Ka1v. : Caus. दावयतिaor. अदूदुवत्: Desid. दुदूषति: Intens. दोदूयते, दोदोति. ([Cf. ?. for ? ; ? , pain ; Lit. davyti , to torment ; Sl. daviti , to worry.])

"https://sa.wiktionary.org/w/index.php?title=दु&oldid=297073" इत्यस्माद् प्रतिप्राप्तम्