दुःखित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखितः, त्रि, (दुःखं सञ्जातमस्येति तारकादि- त्वादितच् ।) यद्वा, दुःखधातोः कर्त्तरि क्तप्रत्ययः । दुःखी । (यथा, मनौ । ९ । २८८ । “बन्धनानि च सर्व्वाणि राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥”) भावे क्ते, दुःखम् । तत्र क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखित¦ त्रि॰ दुःख + तार॰ इतच्। संजातदुःखे
“दुःखितायत्र दृश्येरन् विकृताः पापकारिणः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखित¦ mfn. (-तः-ता-तं) Pained, suffering pain. n. (-तं) Pain, distress, trouble. E. दुःख to give pain, affix क्त or तारका० इतच |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखित [duḥkhita], a. [दुःख तार˚ इतच्]

Distressed, afflicted, pained; दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः Ms.9.288.

Poor, unhappy, miserable. -तम् Trouble, distress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखित mfn. pained , distressed

दुःखित mfn. afflicted , unhappy Mn. MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दुःखित&oldid=500278" इत्यस्माद् प्रतिप्राप्तम्