दुःखिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखी, [न्] त्रि, (दुःखमस्यास्तीति इनिः ।) दुःखान्वितः । दुःखितः । यथा, -- “दुःखिनोऽदुःखिनो वापि प्राणिनो लब्धचक्षुषः । आत्मवत् परिपश्यन्ति ते यान्ति परमां गतिम् ॥ त्यक्त्वात्मसुखभोगेच्छां सर्व्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥” इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखिन्¦ त्रि॰ दुःख + मुखा॰ गत्वर्थे इनि। दुःखान्विते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखिन्¦ mfn. (-खी-खिनी-खि)
1. Suffering pain, sorrowing, afflicted.
2. Difficult, painful. E. दुःख, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखिन् [duḥkhin], a.

Distressed, afflicted, pained.

Difficult, painful.

poor, miserable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःखिन् mfn. pained , afflicted , grieved Katha1s. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=दुःखिन्&oldid=297511" इत्यस्माद् प्रतिप्राप्तम्