दुःशासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःशासन¦ त्रि॰ दुःखेन शिष्यतेऽसौ
“भाषायां शासियुधिदृशिधृषिमृषिभ्यो युच्” पा॰ भाषायां युचो विधानात्कर्मणि युच्। दुःखेन शिष्यमाणे दुर्योधनादिमध्ये

२ धृतराष्ट्रपुत्रभेदे पु॰।
“दुर्योघनोयुयुत्सश्च राजन्!दुःशासनस्तथा” भा॰ आ॰

६७ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःशासन¦ mfn. (-नः-ना-नं) Ungovernable, ill managed, intractable. E. दुर्, and शासन an edict. दुःखेन शिष्यते असौ कर्मणि युच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःशासन/ दुः--शासन mfn. id. Pa1n2. 3-3 , 130 Va1rtt. 1 Pat.

दुःशासन/ दुः--शासन m. N. of a son of धृत-राष्ट्रMBh. i.

"https://sa.wiktionary.org/w/index.php?title=दुःशासन&oldid=297637" इत्यस्माद् प्रतिप्राप्तम्