दुःशील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुः(श्शी)शील¦ त्रि॰ दुष्टं शीलमस्य वा रोः शः। दुष्टशीले
“पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति” भा॰ स॰

२० अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःशील¦ mfn. (-लः-ला-लं) ill behaved, reprobate, abandoned. E. दुर्, and शील behaviour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःशील/ दुः--शील mfn. badly disposed , ill-behaved MBh. R. etc. (593308 -ताf. Kull. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--killed Candragupta, a commander of भण्ड. Br. IV. २५. ९९.

"https://sa.wiktionary.org/w/index.php?title=दुःशील&oldid=430867" इत्यस्माद् प्रतिप्राप्तम्