सामग्री पर जाएँ

दुःस्पृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुःस्पृष्ट/ दुः--स्पृष्ट n. slight contact , the action of the tongue which produces the sounds य्, र्, ल्, व्RV. Pra1t.

दुःस्पृष्ट/ दुः--स्पृष्ट m. a sound thus produced S3iksh.

"https://sa.wiktionary.org/w/index.php?title=दुःस्पृष्ट&oldid=298012" इत्यस्माद् प्रतिप्राप्तम्