दुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुत¦ त्रि॰ दु उपतापे क्त। पीडिते
“मृदुतया दुतया” माघः। दुगतौ इत्यस्य तु
“दुग्वीर्धश्च” पा॰ नत्वे दीर्घश्च दूनइत्येव सि॰ कौ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुत mfn. pained , afflicted S3is3. vi , 59.

"https://sa.wiktionary.org/w/index.php?title=दुत&oldid=298404" इत्यस्माद् प्रतिप्राप्तम्