सामग्री पर जाएँ

दुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुद¦ पु॰ पर्वतभेदे।
“शृङ्गवान् मन्दरो नीलो निषधो दुरुर्दुद-स्तथा” भा॰ अनु॰

१६

५ अ॰। दर्दुरस्तथा इत्येव पाठः साधुः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुद m. N. of a mountain MBh. xiii , 7658.

"https://sa.wiktionary.org/w/index.php?title=दुद&oldid=298437" इत्यस्माद् प्रतिप्राप्तम्