दुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुध् [dudh], 1 P. (दोधति) Ved.

To kill, hurt, injure.

To drive forward, propel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुध् cl.1 P. दोधति(Nigh. ii , 12) , to be angry , hurt , injure; Pres. p. दोधत्, impetuous , wild , fierce RV.

"https://sa.wiktionary.org/w/index.php?title=दुध्&oldid=298519" इत्यस्माद् प्रतिप्राप्तम्