सामग्री पर जाएँ

दुम्बक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुम्बक¦ पु॰ (दुम्बा) इति ख्याते मेषभेदे शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुम्बक m. the thick-tailed sheep Bhpr.

"https://sa.wiktionary.org/w/index.php?title=दुम्बक&oldid=298741" इत्यस्माद् प्रतिप्राप्तम्