सामग्री पर जाएँ

दुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर¦ त्रि॰ दु--बा॰ कुर। दातरि
“दुरो अश्वस्य दुर इन्द्रगोरसि दुरो यवस्य वसुन इलस्पतिः” ऋ॰

१ ।

५३ ।


“दुरोदातासि” भा॰

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर = दुर्1 only in शत-(See. )

दुर m. (perhaps दॄ)" one who opens or unlocks " , giver , granter(= दातृSa1y. ) RV. i , 53 , 2 ; vi , 35 , 5.

"https://sa.wiktionary.org/w/index.php?title=दुर&oldid=298752" इत्यस्माद् प्रतिप्राप्तम्