दुरतिक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरतिक्रम¦ त्रि॰ दुःखेनातिक्रम्यतेऽसौ दुर् + अति + क्रम--कर्मणिखल्।

१ दुःखेनातिक्रमणीये

२ दुर्लङ्घ्ये
“सर्वन्तु तपसा-साध्यं तपोहि दुरतिक्रमम्” मनुः।

३ विष्णौ पु॰
“समावृत्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः” विष्णु॰ सं॰
“भयहेतुत्वादस्याज्ञा सूर्यादयोनातिक्रामन्तीति दुरतिक्रमः
“भयादिन्द्रश्च बायुश्च मृत्युर्धावति पञ्चमः” इति मन्त्रव-र्णात्” भा॰
“तस्याज्ञाया दुर्लङ्घ्यत्वात् तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरतिक्रम¦ mfn. (-मः-मा-मं)
1. Difficult to be suppressed or overcome, insuperable, unconquerable.
2. Difficult of performance or accomplishment. E. दुर्, and अतिक्रम overcoming.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरतिक्रम/ दुर्--अतिक्रम mfn. hard or difficult to be overcome , insurmountable , inevitable Mn. xi , 238 R. Pan5c. etc.

दुरतिक्रम/ दुर्--अतिक्रम m. N. of a Brahman (regarded as son of शिव) Va1yuP.

दुरतिक्रम/ दुर्--अतिक्रम m. N. of शिव

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Suhotri, the अवतार् of the Lord. वा. २३. १२७.

"https://sa.wiktionary.org/w/index.php?title=दुरतिक्रम&oldid=430874" इत्यस्माद् प्रतिप्राप्तम्