दुरत्यय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरत्यय¦ त्रि॰ दुःखेनातीयते दुर् + अति--इ--खल्।

१ दुरतिक्र-मणीये

२ दुस्तरे च।
“स्वर्गमार्गपरिघो दुरत्ययः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरत्यय¦ mfn. (-यः-या-यं) Difficult to be passed or overcome. E. दुर्, and अत्यय going over or beyond. [Page345-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरत्यय/ दुर्--अत्यय mfn. = -अतिक्रमKat2hUp. iii , 14 MBh. R. etc.

दुरत्यय/ दुर्--अत्यय mfn. inaccessible MBh. xiii , 4880

दुरत्यय/ दुर्--अत्यय mfn. inscrutable , unfathomable R. iii , 71 , 15 BhP.

"https://sa.wiktionary.org/w/index.php?title=दुरत्यय&oldid=298781" इत्यस्माद् प्रतिप्राप्तम्