दुरधिगम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरधिगम¦ त्रि॰ दुःखेनाधिगम्यते दुर् + अधि + गम--कर्मणिखल्।

१ दुषुप्रापे

२ दुर्ज्ञेये च।
“द्रव्यदेशकालमन्त्रर्त्वि-ग्दक्षिणाविधानयोगोपपत्त्या दुरधिगमोऽपि भगवान्” भाग॰

५ ।

२३ ।


“इह दुरधिगमैः किञ्चिदेवागमैः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरधिगम¦ mfn. (-मः-मा-मं)
1. Difficult to be traversed.
2. Difficult to be read through or studied.
3. Insurmountable, difficult to be over- come. E. दुर्, and अधिगम going over.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरधिगम/ दुर्--अधि mfn. id. , inscrutable , unfathomable Kir. v , 18.

"https://sa.wiktionary.org/w/index.php?title=दुरधिगम&oldid=298812" इत्यस्माद् प्रतिप्राप्तम्