दुरन्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरन्वय¦ त्रि॰ दुःखेनान्वीयतेऽसौ दुर + अनु--इ--कर्मणि खल्। दुःखेनानुगमनीये
“दुरन्वयं दुष्प्रधर्ष दुरापं दुरमि-क्रमम्। सर्वं वै तपसाभ्येति” भा॰ अनु॰

१२

२ अ॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरन्वय/ दुर्--अन्वय mfn. difficult to be passed along (road) R. ii , 92 , 3

दुरन्वय/ दुर्--अन्वय mfn. -ddifficult to be accomplished or performed MBh. Hariv.

दुरन्वय/ दुर्--अन्वय mfn. -ddifficult to be found out or fathomed R.

दुरन्वय/ दुर्--अन्वय mfn. not corresponding or suitable BhP. x , 84 , 14

दुरन्वय/ दुर्--अन्वय m. a false concord (in gram.)

दुरन्वय/ दुर्--अन्वय m. a consequence wrongly deduced from given premises MW.

"https://sa.wiktionary.org/w/index.php?title=दुरन्वय&oldid=298962" इत्यस्माद् प्रतिप्राप्तम्