दुराचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराचारः, पुं, (आचर्य्यते इति भावे घञ् । दुर्दुष्ट आचारः इति प्रादिसमासः ।) विरुद्धा- चरणम् । यथा, अध्यात्मरामायणे । “प्राप्ते कलियुगे घोरे नराः पुण्यविवर्ज्जिताः । दुराचाररताः सर्व्वे सत्यवार्त्तापराङ्मुखाः ॥” (दुष्ट आचारो यस्य ।) निन्दिताचारवति, त्रि ॥ (यथा, देवीभागवते । १ । ११ । १६ । “महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराचार¦ पु॰ दुष्ट आचारः प्रा॰ स॰। दुष्टे आचारे
“प्राप्तेकलियुगेघोरे नराः पुण्यविवर्जिताः। दुराचाररताः सर्वेसत्यवार्त्तापराङ्मुखाः” अध्यात्मरामा॰। धार्ष्ट्याभावो-व्रीडा वदनानमनादिकृत् दुराचारात्” सा॰ द॰। दुष्टआचारो यस्य प्रा॰ ब॰।

३ दुष्टाचारयुक्ते त्रि॰
“तृणहानिदुराचारा घोररूपाशयक्रियाः” भट्टिः
“दुराचारोहि पुरुषे लोके भवति निन्दितः” मनुः। [Page3626-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराचार¦ mfn. (-रः-रा-रं)
1. Wicked, depraved, following evil practices.
2. Disregarding or deviating from established practices. m. (-रः) Wickedness. E. दुर् bad, आचार observance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराचार/ दुर्--आचार m. bad behaviour , ill conduct MBh.

दुराचार/ दुर्--आचार mfn. ill-conducted , wicked Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दुराचार&oldid=299226" इत्यस्माद् प्रतिप्राप्तम्