दुरात्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरात्मन्¦ त्रि॰ दुष्ट आत्मा अन्तःकरणं यस्य। दुष्टान्तःकरणे
“यस्तु धर्मेण कार्याणि मोहात् कुर्यान्नराधिपः। अचि-रात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः”।
“यस्तु दीषवतींकन्यामनाख्यायोपपादयेत्। तस्य तत् वितथं कुर्यात्कन्यादातुर्दुरात्मनः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरात्मन्¦ mfn. (-त्मा-त्मा-त्म) Vile, wicked, bad. m. (-त्मा) A rascal, a scoun- drel, a villain. E. दुर्, and आत्मन् soul. दुष्टः आत्मा अन्तः करणं यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरात्मन्/ दुर्--आत्मन् mfn. evil-natured , wicked , bad Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दुरात्मन्&oldid=299271" इत्यस्माद् प्रतिप्राप्तम्