दुराधर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराधर्षः, पुं, (दुष्टान् यज्ञविघ्नकारिराक्षसादीन् आधर्षति दूरीकरोतीति । धृष् + अच् ।) गौर- सर्षपः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । २२ । “अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।” “दैत्यादिभिर्धर्षयितुं न शक्यते इति दुराधर्षः ।” इति तद्भाष्ये शङ्करः ॥ दुःखेन आ ईषदपि धर्षयितुमशक्यः इति । धृष् + “ईषद्दुःसु- ष्विति । ३ । ३ । १२६ । इति खल् ।) अधर्ष- णीये, त्रि ॥ (यथा, महाभारते । ६ । १९ । ३२ । “भीमसेनो गदां भीमां प्रवार्षन् परिघोपमाम् । प्रचकर्ष महासैन्यं दुराधर्षो महामनाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराधर्ष¦ पु॰ दुष्टान् राक्षसान् आधर्षति दुर् + आ + धृष अच्।

१ श्वेतसर्षपे तत्क्षेपणे हि वेतालादीनामपसर्पणं स्मृतौदर्शितम्। दुःखेन ईषदपि धर्षयितुमशक्यम् दुर् +आ + धृष--कर्मणि खल्।

२ धर्षयितुमशक्ये त्रि॰।
“जगन्नाथो दुराधर्षो गङ्गां भागीरथीं प्रति” भा॰ अनु॰

५८ अ॰
“स प्रभावात् दुराधर्षो महाबलपराक्रमः” भा॰ व॰

२०

२ अ॰।

३ कुटुम्बिनीवृक्षे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराधर्ष¦ mfn. (-र्षः-र्षा-र्षं) Haughty, intractable. m. (-र्षः) White mustard. E. दुर्, and आ + धृष अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुराधर्ष/ दुर्--आधर्ष mfn. -ddifficult to be attacked or approached , dangerous , invincible , irresistible RV. AV. MBh. etc.

दुराधर्ष/ दुर्--आधर्ष mfn. haughty , arrogant W.

दुराधर्ष/ दुर्--आधर्ष m. white mustard L.

"https://sa.wiktionary.org/w/index.php?title=दुराधर्ष&oldid=299305" इत्यस्माद् प्रतिप्राप्तम्