दुरास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरास¦ mfn. (-सः-सा-सं) Difficult to be overcome or expelled, E. दुर्, and आस् to sit, खल् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरास/ दुर्--आस mfn. -ddifficult to be driven out or expelled W.

दुरास/ दुर्--आस mfn. -ddifficult to be abided or associated with S3is3. v , 19.

"https://sa.wiktionary.org/w/index.php?title=दुरास&oldid=299564" इत्यस्माद् प्रतिप्राप्तम्