दुरासद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरासदः, त्रि, (दुःखेन आसद्यते इति । दुर् + आ + सद् + “ईषद्दुःसुष्विति ।” ३ । ३ । १२६ । इति खल् ।) दुष्प्राप्यः । यथा, -- “दुरासदो दुर्विषहो भूतानां स बभूव ह ॥” इति श्रीभागवतम् ॥ (यथा च, देवीभागवते । १ । १० । ३२ । “धर्म्मस्य पुरतः प्राप्ते कामभावे दुरासदे ॥” (दुष्प्रवेशः । यथा, माघे । १६ । १० । “घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव । नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरासद¦ त्रि॰ दुःखेनासद्यतेऽसौ दुर् + आ + सद--कर्मणिखल्।

१ दुष्प्राप्ये

२ दुगम्ये
“त्रिलोचनैकांशतया दुरा-सदः”
“स बभूव दुरासदः परैः” रघुः।
“मृग्ययानमपियद्दुरासदम्” माघः।
“पापाटव्या दुरासदायादवतः” नलोदयः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरासद¦ mfn. (-दः-दा-दं)
1. Difficult of attainment.
2. Difficult of access.
3. Unequalled, unrivalled.
4. Intolerable. E. दुर् with difficulty, आङ् implying to or up to, सद् to go, affix कर्मणि खल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरासद/ दुर्--आसद mfn. -ddifficult or dangerous to be approached MBh. Ka1v. Pur.

दुरासद/ दुर्--आसद mfn. -ddifficult to be found or met with , unheard of , unparalleled MBh. R.

दुरासद/ दुर्--आसद mfn. difficult to be accomplished( v.l. सह)

दुरासद/ दुर्--आसद m. N. of शिव, mystical N. of a sword MBh. xii , 6203.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DURĀSADA : A son of Bhasmāsura. He learned Pañcāk- ṣarī vidyā from Śiva and used to repeat it. Pleased at this Śiva gave him all the boons he wanted with the result that he lost his head and began troubling every- body. When thus unrest and injustices increased in the world Ḍhuṁḍhi, the son of Śakti killed him. (Gaṇeśa Purāṇa, Chapter 38, 42).


_______________________________
*6th word in left half of page 254 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुरासद&oldid=430876" इत्यस्माद् प्रतिप्राप्तम्