दुरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरितम्, क्ली, (इण भावे + क्तः । दुष्टमितं गमनं नरकादिदुर्गतिप्राप्तिर्यस्मात् ।) पापम् । इत्य- मरः । १ । ४ । २३ ॥ (यथा, रघौ । ८ । २ । “दुरितैरपि कर्त्तुमात्मसात् प्रयतन्ते नृपसूनवो हि यत् ॥”) तद्बति, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरित नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।6

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरित¦ न॰ दुष्टमितं गमनं नरकादिस्थानप्राप्तिरस्मात्।

१ पापे

२ तद्वति त्रि॰ अमरः।
“दुरितैरपि कर्तुमात्मसात् प्रय-तन्ते नृपसूनवो हि यत्” रघुः
“महानदीप्रवाहमिवसर्वदुरिततापहरम्” काद॰
“कामीवार्द्रापराधः स दहतुदुरितं शाम्भवोवः शराग्निः” अमरुश॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरित¦ mfn. (-तः-ता-तं) Sinful, wicked. n. (-तं) Sin. E. दुर् vile, bad, and इत gone, become. दुष्टम् इतम् गमनम् अस्मात् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरित/ दुर्--इत n. ( दुर्-RV. i , 125 , 7 )bad course , difficulty , danger. discomfort , evil , sin (also personified) RV. AV. Hariv. Ka1v. etc.

दुरित/ दुर्--इत mfn. difficult , bad AV. xii , 2 , 28

दुरित/ दुर्--इत mfn. wicked , sinful L.

"https://sa.wiktionary.org/w/index.php?title=दुरित&oldid=500284" इत्यस्माद् प्रतिप्राप्तम्