दुरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरु¦ पु॰ पर्वतभेदे।
“शृङ्गवान् मन्दरो नीलो निषधोदुरु-र्दुदस्तथा” भा॰ अनु॰

१६

५ अ॰। दर्दुरस्तथेत्येव पाठः साधुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरु m. N. of a mountain MBh. xiii , 7658.

"https://sa.wiktionary.org/w/index.php?title=दुरु&oldid=299688" इत्यस्माद् प्रतिप्राप्तम्