दुरुक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरुक्ति/ दुर्--उक्ति f. harsh or injurious speech (personified as a daughter of क्रोधand हिंसाand sister and wife of कलि) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born of Krodha and हिम्सा; sister and also wife of Kali. भा. IV. 8. 3-4.

"https://sa.wiktionary.org/w/index.php?title=दुरुक्ति&oldid=430878" इत्यस्माद् प्रतिप्राप्तम्