दुरोदर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदरम्, क्ली, (दुर्दुष्टमासमन्तादुदरं यस्य । दुष्ट- मुदरमस्य वा । पृषोदरादित्वात् साधुः ।) द्यूत- भेदः । पाशकक्रीडा । इत्यमरः । ३ । ३ । १७१ ॥ (यथा, वक्रोक्तिपञ्चाशिकायाम् । २६ । “व्यर्थं किं तनुषे दुरोदरमिदं न स्वापतेयं तव ॥”)

दुरोदरः, पुं, (दुष्टं आ समस्तात् उदरं यस्य ।) द्यूतकृत् । (यथा, महाभारते । २ । ५६ । ९ । “दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा ॥”) पणः । इति मेदिनी । रे, २६७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदर पुं।

द्यूतकृत्

समानार्थक:धूर्त,अक्षदेविन्,कितव,अक्षधूर्त,द्यूतकृत्,दुरोदर

3।3।172।1।1

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्. महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्.।

वृत्ति : द्यूतक्रीडनम्

 : द्यूतकारकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

दुरोदर पुं।

द्यूते_लाप्यमानः

समानार्थक:पण,ग्लह,दुरोदर

3।3।172।1।1

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्. महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्.।

पदार्थ-विभागः : धनम्

दुरोदर नपुं।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

3।3।172।1।1

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्. महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्.।

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदर¦ पु॰ दुष्टम् आ समलादुदरमस्य।

१ द्यूतकारे

२ पणेमेदि॰।

३ अक्षे

४ द्यूते न॰ अमरः।
“दुरोदरच्छद्मजितांसमीहते नयेन जेतुं जगतीं सुयोधनः” किरा॰।
“नमृगयाऽमिरतिर्न दुरोदरम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदर¦ m. (-रः)
1. A gamester.
2. A stake. n. (-रं) Playing, gaming. E. दुर् bad, reprehensible, उदर contest.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदरः [durōdarḥ], 1 A gamester.

A dicebox.

A stake.

रम् Gambling, playing at dice; दुरोदरच्छद्मजितां समी- हते नयेन जेतुं जगतीं सुयोधनः Ki.1.7; R.9.7. दुरोदरं धनहरं कादर्यं कार्यहानिकृत् Śiva. B.16.28.

A die.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुरोदर/ दुरो-दर m. " door-opener "(See. दुर-दभ्न) , a dice-player , gamester MBh. ii , 2000 etc.

दुरोदर/ दुरो-दर m. dice-box , viii , 3763

दुरोदर/ दुरो-दर m. a stake L.

दुरोदर/ दुरो-दर n. ( m. ?)playing , gaming , a game at dice MBh. Ka1v. (written also दरो-).

दुरोदर/ दुरो-दर See. under 1. दुर्.

"https://sa.wiktionary.org/w/index.php?title=दुरोदर&oldid=500286" इत्यस्माद् प्रतिप्राप्तम्