दुर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गम्, क्ली, (दुःखेन गच्छत्यत्र । दुर् + गम + “सुदुरोरधिकरणे ।” ३ । २ । ४८ । इतस्य वार्त्तिकोक्त्या डः ।) पर्व्वतादिभिर्दुर्गमं पुरम् । इत्यमरः । २ । ८ । १७ ॥ गड इति केल्ला इति च भाषा ॥ तत्पर्य्यायः । कोट्टम् २ । यथा, -- “स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे ॥” इति हेमचन्द्रः ॥ “अथ कोट्टो राजधानी राजधानकमित्यपि ।” इति शब्दरत्नावली । “पुरं दुर्गमधिष्ठानं कोट्टोऽस्त्री राजधान्यपि ।” इति जटाधरः ॥ तत्तु षड्विधम् । यथा, -- “तत्र दुर्गं नृपः कुर्य्यात् षण्णामेकतमं बुधः । धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च पार्थिव ! । सर्व्वेषाञ्चैव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥ दुर्गञ्च परिखोपेतं वप्राट्टालकसंयुतम् । शतघ्नीयन्त्रमुख्यैश्च शतशश्च समावृतम् ॥” इति मात्स्ये १९१ अध्यायः ॥ राज्ञस्तत्करणावश्यकत्वं तच्छुभाशुभलक्षणञ्च यथा, -- “दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः । दूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत् ॥ दुर्गं बलं नृपाणान्तु नित्यं दुर्गं प्रशस्यते । शतमेको योधयति दुर्गस्थो यो धनुर्धरः ॥ शतं दश सहस्राणि तस्मात् दुर्गं प्रशस्यते । जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च ॥ अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् । दुर्गं कार्य्यं नृपतिना यथायोग्यं स्वदेशतः ॥ दुर्गं कुर्व्वन् पुरं कुर्य्यात् त्रिकोणं धनुराकृति ॥ वर्त्तुलं वा चतुष्कोणं नान्यथा नगरं चरेत् । मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम् ॥ यथा राक्षसराजस्य लङ्कादुर्गा जिता पुरा ॥ बलेः पुरी शोणिताख्यं तेजो दुर्गे प्रतिष्ठितम् । यतस्तत् व्यजनाकारमतो भ्रष्टश्रियो बलिः ॥ सौभाग्यं शाल्वराजस्य नगरं पञ्चकोणकम् । दिवि यद्वर्त्तते राजंस्तच्च भ्रष्टं भविष्यति ॥ यच्चायोध्याह्वयं भूप ! पुरमिक्ष्वाकुभूभुजाम् । धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम् ॥ दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्बारतः । पूजयित्वा विधानेन जयं भूपः समाप्नुयात् ॥ अतो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये ॥” इति कालिकापुराणे राजनीतिविशेषः ८५ अः ॥ (शैलभेदः । यथा, कालिकापुराणे । ७४ अः । “यत्र दुर्गाह्वयं शैलं शिवस्यास्ते महत्तरम् ॥”)

दुर्गः, पुं, असुरभेदः । यं हत्वा चण्डिकाया दुर्गेति नामाभूत् । इति काशीखण्डम् ॥ (यथा, हरि- वंशे । १६४ । ९ । “बिन्ध्यवासिनीं दुर्गघ्नीं रणदुर्गां रणप्रियाम् ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥”) गुग्गुलुः । इति राजनिर्घण्टः ॥ (दुःखेन गम्यते अत्रेति । दुर् + गम् + अधिकरणे डः ।) दुर्गगे, त्रि । इति मेदिनी । गे, ९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ग नपुं।

पर्वतादयः

समानार्थक:दुर्ग

2।8।17।2।6

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ग¦ पुंन॰ दुःखेन गम्यतेऽसौ दुर् + गम--बा॰ ड। (गड) (केल्ला)प्रसिद्धे राज्ञामाश्रणीये

१ कोट्टे। तत्स्वरूपभेदादिकंमत्स्यपुराणे

२१

६ अ॰ उक्तं यथा
“एवंविधं यथालाभं राजा विषयमावसेत्। तत्र दुर्गंनृपः कुर्यात् पण्णामेकतमं बुधः। घत्वदुर्गं मही-दुर्गं नरदुर्गं तथैव च। वार्क्षं चैवाम्बुदुर्गं च गिरि-दुर्गं च पार्थिव!। सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रश-स्यते। दुर्गं च परिखोपेतं वप्राट्टालकसंयुतम्। शत-[Page3631-a+ 38] घ्नीयन्त्रमुख्यैश्च शतशच समावृतम्। गोपुरं सकपाटञ्चतत्र स्यात् सुमनोहरम्। सपताकङ्गजारूढो येन राजाविशेत् पुरम्। चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः। एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम्। वीथ्यग्रे चद्वितीये च राजवेश्म विधीयते। धर्माधिकरणं कार्यंवीथ्यग्रे च तृतीयके। चतुर्थे, त्वथ वीथ्यग्रे गोपुरञ्चविधीयते। आयतञ्चतुरस्रं वा वृत्तं वा कारयेत् पुरम्। मुक्तिहीनं त्रिकोणञ्च यवमध्यं तथैव च। आयतञ्चतु-रस्रं वा वृत्तं वा कारयेत् पुरम्। अर्द्धचन्द्रं प्रशंसन्तिनदीतीरेषु तद्वसन्। अन्यत्तत्र न कर्त्तव्यं प्रयत्नेनविजानता। राज्ञा कोशगृहं कार्यं दक्षिणे राज-वेश्मनः। तस्यापि दक्षिणे भागे गजस्थानं विधीयते। गजानां प्राङ्मुखी शाला कर्तव्या वाप्युदङ्मुखी। आग्नेये च वथा भागे आयुधागारमिष्यते। महानसञ्चधर्मज्ञ! कर्मशालास्तथापराः। गृहं पुरोधसः कार्यंवामती राजवेश्मनः। मन्त्रिवेदविदाञ्चैव चिकित्साकर्त्तु-रेव च। तत्रैव च तथा भागे कोषागारं विधीयते। गवां स्थानं तथैवात्र तुरगाणां तथैव च। उत्तराभि-मुखी श्रेणी तुरगाणां विधीयते। दक्षिणाभिमुखी वाथपरिशिष्टास्तु गर्हिताः। तुरगास्ते तथा धार्याः प्रदीपैःसार्वरात्रिकैः। कुक्कुटान् वानरांश्चैव मर्कटांश्च विशेषतः। धारयेदश्वशालासु सवत्सां धेनुमेव च। अजाश्च धार्यायत्नेन तुरगाणां हितैषिणा। गोगजाश्वादिशालासुतत्पुरीषस्य निर्गमः। अस्तं गते न कर्त्तव्यो देवदेवेदिवाकरे। तत्र तत्र यथास्थानं राजा विज्ञाय सा-रतः। दद्यादावसथस्थानं सर्वेषामनुपूर्वशः। योधानांशिल्पिनाञ्चैव सर्वेषामविशेषतः। दद्यादावसथान् दुर्गेकालमन्त्रविदां शुभान्। गोवैद्यानश्ववैद्यांश्च गजवैद्यां-स्तथैव च। आहरेत भृशं राजा दुर्गे हि प्रबला रुजः। कुशीलवानां विप्राणां दुर्गे स्थानं विधीयते। न बहू-नामतो दुर्गे विना कार्यं तथा भवेत्। दुर्गे च तत्रकर्त्तव्या नानाप्रहरणान्विताः। सहस्रघातिनो राजं-स्तैस्तु रक्षा विधीयते। दुर्गे द्वाराणि गुप्तानि कार्य्या-ण्यपि च भूभुजा। सञ्चयश्चात्र सर्वेषामायुधानां प्रश-स्यते। धनुषां क्षेपणीयानान्तोमराणां च पार्थिव!। शराणामथ खड्गानां कवचानां तथैव च। लगुडानांगुडानाञ्च हुडानां परिघैः सह। अश्मनाञ्च प्रभूतानांमुद्गराणां तथैव च। त्रिशूलानां पट्टिशानां कुठाराणाञ्च[Page3631-b+ 38] पार्थिव। ! प्रासानाञ्च सशूलानां शक्तीनाञ्च नरोत्तम!। परश्वधानां चक्राणां वर्मणाञ्चर्मभिः सह। कुद्दालक्षुर-वेत्राणां पीठकानान्तथैव च। तुषाणाञ्चैव दात्राणामङ्गा-राणाञ्च सञ्चयः। सर्वेषां शिल्पिभाण्डानां सञ्चयश्चात्रचेष्यते। वादित्राणाञ्च सर्वेषामौषधीनान्तथैव च। यवसानां प्रभूतानामिन्धनस्य च सञ्चयः। गुडस्य सर्व-तैलानां गोरसानान्तथैव च। वसानामथ मज्जानां स्ना-यूनामस्थिभिः सह। गोचर्मपटहानाञ्च धान्यानांसर्वतस्तथा। तथैवाभ्रपटानाञ्च यवगोधूमयोरपि। रत्नानां सर्ववस्त्राणां लोहानामप्यशेषतः। कलायमुद्ग-माषाणाञ्चणकानां तिलैः सह। तथा च सर्वशस्यानांपांशुगीमययोरपि। शणसर्जरसं भूर्जं जतुलाक्षा चटङ्कणम्। राजा सञ्चिनुयाद्दुर्गे यच्चान्यदपि किञ्चन। कुम्भाश्चाशीविषैः कार्या व्यालसिंहादयस्तथा। मृगाश्चपक्षिणश्चैव रक्ष्यास्ते च परस्परम्। स्थानानि चविरुद्धानां सुगुप्तानि पृथक् पृथक्। कर्तव्यानि महा-भाग! यत्नेन पृथिवीक्षिता। उक्तानि चाप्यनुक्तानिराजद्रव्याण्यशेषतः। सुगुप्तानि पुरे कुर्याज्जनानां हित-काम्यया। जीवकर्षभकाकोलमामलक्याटरूषकान्। शालपर्णी पृश्निपर्णी मुद्गपर्णी तथैव च। माषपर्णीमदौ द्वौ च सारिवे द्वे बलात्रयम्। वारा श्वसन्ती वृष्याच वृहती कण्टकारिका। शृङ्गी शृङ्गाटकी द्रोणी वर्षा-भूर्दर्भरेणुका। मधुपर्णी विदार्ये द्वे महाक्षीरा महा-तपाः। धन्वनः सहदेवाह्वा कटुकैरण्डकं विषः। पर्णीशताह्वा मृद्वीका फल्गुखर्जूरयष्टिकाः। शुक्राति-शुक्रकाश्मर्यं छत्रातिच्छत्रवीरणाः। इक्षुरिक्षुविकाराश्चफाणिताद्याश्च सत्तम!। सिंही च सहदेवी च विश्वे-देवाश्वरोधकम्। मधुकं पुष्पहंसाख्या शतपुष्पा मधू-लिका। शतावरीमधूके च पिप्पलं तालमेव च। आत्म-गुप्ता कट्फलाख्या दार्विका राजशीर्षकी। राजसर्षपघान्याकमृष्यप्रोक्ता तथोत्कटा। कालशाकं पद्मवीजंगोवल्ली मधुवल्लिका। शीतपाकी कुवेराक्षी काकजिह्वो-ड्रपुष्पिका। पर्वतत्रपुसौ चोभौ गुञ्जातकपुनर्नवे। कसेरुकारुकाश्मीरी बल्या शालूककेसरम्। तुषधान्यानिसर्वाणि शमीधान्यानि चैव हि। क्षीरं क्षौद्रं तथा तक्रं तैलंमज्जा वसा घृतम्। नीपश्चारिष्टकाक्षोडवातामसोमबाण-कम्। एवमादीनि चान्यानि विज्ञेयो मधुरोगणः। राजासञ्चिनुयात्सर्वं पुरे निरवशेषतः। दाडिमाम्रातकौ चैव[Page3632-a+ 38] तिन्तिडीकाम्लवेतसम्। भव्यकर्कन्धुलकुचकरमर्दकरूषकम्। वीजपूरककण्डूरे मालतीराजम्बन्धुकम्। किलकद्वय-पर्णानि द्वयोराम्नातयोरपि। पारावतं नागरकं प्राची-नोलकमेव च। कपित्थामलकं चुक्रं फलं दन्तशठस्य च। जाम्बवं नवनीतञ्च सौवीरकरुषोदके। सुरासवञ्च मद्यानिमण्डतक्रदधीनि च। शुक्तानि चैव सर्वाणि ज्ञेयमाम्ल-गणं द्विज!। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे। सैन्धवोद्भिदपाठेयपाक्यसामुद्रलीमकम्। कुप्य-सौवर्चलविडं वालकेयं यवाह्वकम्। और्वं क्षारं काल-भस्म विज्ञेयो लवणोगणः। एवमादीनि चान्यानि राजासञ्चिनुयात् पुरे। पिप्पली पिप्पलीमूलचव्यचित्रकनागरम्। कुवेरकं मरीचकं शिग्रुभल्लातसर्षपाः। कुष्ठाजमोदा-किणिही हिङ्गुमूलकधान्यकम्। कारवीकुञ्चिका याज्यासुमुखा फाकमाचिका। फणिज्झकोऽथ लशुनं भूस्तृणंसुरसन्तथा। कायस्था च वयस्था च हरितालं मनः-शिला। अमृता च रुदन्ती च रोहिषं कुङ्कुमं तथा। जया एरण्डकाण्डीरं सल्लकी हञ्जिका तथा। सर्व-पित्तानि मूत्राणि प्रायो हरितकानि च। फलानि चैवहि तथा सूक्ष्मैला हिङ्गुपत्रिका। एवमादीनि चान्यानिगणः कटुकसंज्ञितः। राजा सञ्चिनुयाद्दुर्गे प्रयत्नेननृपोत्तम! मुस्तं चन्दनह्रीवेरकृतमालकदारवः। दरि-द्रानलदोशीरनक्तमालकदम्बकम्। दूर्वा पटोलकटुकादीर्घत्वक् पत्नकं वचा। किराततिक्तभूतुम्बी विषा चाति-विषा तथा। तालीशपत्रतगरसप्तपर्णविकङ्कताः। काको-दुम्बरिका दिव्या तथा चैव सुरोद्भवा। षड्ग्रन्था रो-हिणी मांसी पर्पटश्चाथ दन्तिका। रसाञ्जनं भृङ्गराजंपतङ्गी परिपेलवम्। दुःस्पर्शागुरुणी कामा श्यामाकंगन्धनाकुली। रूपपर्णी व्याघ्रनखं मञ्जिष्ठा चतुरङ्गुला। रम्भा चैवाङ्कुरास्फोता तालास्फोता हरेणुका। वेत्राग्रवेतसस्तुम्बी विषाणी लोध्रपुष्पिणी। मालतीकरकृष्णाख्यावृश्चिका जीविता तथा। पर्णिका च गुडूची च स गण-स्तिक्तसंज्ञकः। एवमादीनि चान्यानि राजा सञ्चिनुयात्पुरे। अभयामलके चोभे तथैव च विभीतकम्। पियङ्गु-धातकीपुष्पं मोचाख्या चार्जुनासनाः। अनन्ता स्त्रीतुवरिका श्योना च कट्फलं तथा। भूर्जपत्रं शिनापत्रंपाटलापत्रलोमकम्। समङ्गा त्रिवृतामूलकार्पासगैरिका-ञ्जनम्। विद्रुमं समधूच्छिष्टं कुम्भिका कुसुदोत्पसम्।{??}थग्रोधोदुम्बराश्वत्थकिंशुकाः शिंशुपा शमी। प्रियाम-[Page3632-b+ 38] पीलुकासारिशिरीषाः पद्मकं तथा। बिल्वोऽग्निमन्थःप्लक्षश्च श्यामाकश्च वको घनम्। राजादनं करीरञ्चधान्यकं प्रियकस्तथा। कक्कोलाशोकबदराः कदम्बखदिर-द्वयम्। एषां पत्राणि साराणि मूलानि कुसुमानि च। एवमादीनि चान्यानि काषायाख्यो मतो रसः। प्रयत्नेननृपश्रेष्ठो राजा सञ्चिनुयात् पुरे। कीटाश्च मारणेयोग्या व्यङ्गतायां तथैव च। वातधूमाश्च मार्गाणांदूषणानि तथैव च। धार्याणि पार्थिवैर्दुर्गे तानिवक्ष्यामि पार्थिव! विषाणां धारणं कार्यं प्रयत्नेनमहीभुजा। विचित्राश्चाङ्गदा धार्या विषस्य शमनास्तथा। रक्षोभूतपिशाचघ्नाः पापघ्नाः पुष्टिवर्धनाः। कालवदिश्चपुरुषाः पुरे धार्याः प्रयत्नतः। भीतान् प्रमत्तान् कुपि-तांस्तथैब च विमानितान्। कुभृत्यान् पापशीलांश्च नराजा वासयेत् पुरे। यन्त्रायुधाट्टालचयोपपन्नं समग्र-धान्यौषधिसम्प्रयुक्तम्। बणिग्जनैश्च वृतमावसेत दुर्गंसुगुप्तं नृपतिः सदैव। मनुरुवाच। रक्षोघ्नानि विष-घ्नानि यानि घार्याणि भूभुजा। अगदानि समाचक्ष्यतानि धर्मभृतां वर! मत्स्य उवाच। विल्वाटकीयवक्षारं पाटला वाह्लिकोषणाः। श्रीपर्णी शल्लकी-युक्तो निक्वाथः प्रोक्षणं परम्। सविषं प्रोक्षितं तेनसद्यो भवति निर्विषम्। यवसैन्धवपानीयवस्त्रशय्यासनो-दकम्। कवचाभरणं छत्रं बालव्यजनवेश्मनाम्। शेलुःपाटलातिविषा शिग्रुमूर्वा पुनर्नवा। समङ्गावृषमूलञ्चकपित्थवृषशोणितम्। महादन्तशठन्तद्वत् प्रोक्षणं विष-नाशनम्। लाक्षाप्रियङ्गुमञ्जिष्ठा सममेला हरेणुका। यष्ट्याह्वा मधुरा चैव बभ्रुपित्तेन कल्पिता। निखने-द्गोविषाणस्थं सप्तरात्रं महीतले। ततः कृत्वा मणिंहेम्ना बद्धं हस्तेन धारयेत्। संसृष्टं सविषं तेन सद्योभवति निर्विषम्। मनोह्वया शमीपत्रं तुम्बिका श्वेत-सर्षपाः। कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्पिताः। शुनो गोः कपिलायाश्च सौम्याक्षिप्तोऽपरोगदः। विष-जित् परमं कार्यं मणिरत्नञ्च पूर्ववत्। मूषिका जतुकाचापि हस्ते बद्धा विषापहा। हरेणुर्मांसी मञ्जिष्ठारजनी मधुका मघु। अक्षत्वक् सुरसं लाक्षा श्वषित्तंपूर्ववद् मुवि। वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः। श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः। त्र्यूषणंपञ्चलवणं मञ्जिष्ठा रजनीद्वयम्। सूक्ष्मैला त्रिवृतापत्रंवि{??}ङ्गानीन्द्रवारुणी। मधुकं वेतसं क्षौद्रं विषाणे च[Page3633-a+ 38] निधापयेत्। तस्मादुष्णाम्बुना मात्रं प्रागुक्तं योजये-त्ततः। शुक्लं सर्जरसोपेताः सर्षपा एलाबालुकैः। सुवेगातस्करपुरैः कुसुमैरर्जुनस्य तु। घूपो वासगृहे हन्ति विषंस्थावरजङ्गमम्। न तत्र कीटा न विषं दर्दुरा नसरीसृपाः। न कृत्याकर्मणाञ्चापि धूपोऽयं यत्र दह्यते। कल्पितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः। मूर्वैलावालुसर-सानाकुलीतण्डुलीयकैः। क्वाथः स विषकार्येषु काक-माचीयुतो हितः। रोचनापत्रनेपालीकुङ्कुमैस्तिलकान्वहन्। विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः। चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः। दिग्धं निर्वि-षतामेति गात्रं सर्वविषार्दितम्। शिरीषस्य फलं पत्रंपुष्पं त्वङ्मूलमेव च। गोमूत्रघृष्टं ह्यगदः सर्वकर्मकरःस्मृतः। एकवीर! महौषध्यः शृणु चातः परं नृप!बन्ध्या कर्कोटकी राजन्! विष्णुक्रान्ता तथोत्कटा। शतमूली सितानन्दा बला मोचा पटोलिका। सोमा-पिण्डा निशा चैव तथा दग्धरुहा च या। स्थले कम-लिनी या च विशाली शङ्खमूलिका। घण्डाली हस्ति-मगधा गोऽजापर्णो करम्भिका। रक्ता चैव महारक्तातथा वर्हिशिखा च या। कोशातकी नक्तमालं प्रिया-लञ्च सुलोचनी। वारुणी वसुगन्धा च तथा वै गन्धना-कुली। ईश्वरी शिवगन्धा च शामला वंशनालिका! जतु-काली महा श्वेता श्वेता च मधुयष्टिका। वज्रकः पारि-भद्रश्च तथा वै सिन्धुवारकाः। जीवानन्दा वसुच्छिद्रानतनागरकण्टका। नालञ्च जाली जाती च तथा चवटपत्रिका। कार्तस्वरं महानीला कुन्दुरुर्हंसपादिका। मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके। सर्पाक्षीलवली ब्राह्मी विश्वरूपा सुखाकरा। रुजापहा वृद्धिकरीतथा चैव विशल्यदा। पत्रिका रोहिणी चैव नक्तमालामहौषधी। तथामलकवन्दाकं श्यामचित्रफला च या। काकोली क्षीरकाकोली पीलुपर्णी तथैव च। केशिनीवृश्चिकाली च महानागा शतावरी। गरुडी च तथावेगा जले कुमुदिनी तथा। स्थले चोत्पलिनी या चमहाभूमिलता च या। उन्मादिनी सोमराजी सर्व-रत्नानि पार्थिब!। विशेषान्मरकतानि कीटपक्षं विशेषतः। जीवजाताश्च मणयः सर्वे धार्याः प्रयत्नतः। रक्षोघ्नाश्च विषघ्नाश्च कृत्यावेतालनाशनाः। विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः। सर्पतित्तिरगोमायुबस्त्र-मण्डकजाश्च ये। सिंहव्याघ्रर्क्षमार्जारद्वीपिवानरसंभवाः। [Page3633-b+ 38] कपिञ्जला गजा वाजिमहिषैणभवाश्च ये। इत्येवमेतैःसकलैरुपेतन्द्रव्यैश्च सर्वैः स्वपुरं सुरक्षितम्। राजावसेत्तत्र गृहं सुशुभ्रं गुणान्वितं लक्षणसंप्रयुक्तम्। मनुरुवाच
“राजारक्षारहस्यानि यानि दुर्गे निधापयेत्। कारयेद्वा महीभर्ता ब्रूहि तत्त्वानि तानि च। मत्स्य-उवाच। शिरीषोदुम्बरशमीवीजपूरं घृतप्लुतम्। क्षुद्योगःकथितो राजन्! मासार्द्धं तु पुरातनैः। कशेरुफल-मूलानि इक्षुमूलं तथा बिसम्। दूर्वाक्षीरघृतैर्मण्डः सिद्धोऽयं मासिकः परः। नरं शस्त्रहतं प्राप्तो न तस्यमरणं भवेत्। कल्माषवेणुना तत्र जनयेत्तु विभावसुम्। गृहे त्रिरपसव्यन्तु क्रियते यत्र पार्थिव!। नान्योऽग्नि-र्ज्वलते तत्र नात्र कार्या विचारणा। कार्पासास्थ्ना भुज-ङ्गस्य तेन निर्मोचनं भवेत्। सर्पनिर्वासने धूपः प्रशस्तःसततं गृहे। सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका। तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप!। दिवा चदुर्गे रक्ष्योऽग्नि र्वाति वाते विशेषतः। विषाच्च रक्ष्मोनृप-तिस्तत्र युक्तिं निबोध मे। क्रीडानिमित्तं नृपतिर्धार-येन्मृगपक्षिणः। अन्नं वै प्राक् परीक्षेत वह्नौ चान्यतरे{??}च। बस्त्रं पुष्पमलङ्कारं भोजनाच्छादनं तथा। नाप-रीक्षितपूर्वन्तु स्पृशेदपि महामतिः। स्याच्चासौ वक्त्रसन्तप्तःसोद्वेगञ्च निरीक्षते। विषदोऽथ विषं दत्तं यच्च तत्रपरीक्षते। स्रस्तीत्तरीयो विमनाः स्तम्भकुद्ध्यादिभिस्तथा। प्रच्छादयति चात्मानं लज्जते त्वरते तथा। भुवं विलि-खति ग्रीवां तथा चालयते नृप!। कण्डूयति चमूर्द्धानं परिलोड्याननन्तथा। क्रियासु त्वरिती राजन्!विपरीतास्वपि ध्रुवम्। एवमादीनि चिह्नानि विषदस्यपरीक्षयेत्। समाप्तैर्विक्षिपेद्वह्नौ तदन्नं त्वरयान्वितैः। इन्द्रायुधसवर्णन्तु रूक्षं स्कोटसमन्वितम्। एकावर्तन्तुदुर्गन्धि भृशञ्चटचटायते। तद्धूमसेवनाज्जन्तोः शिरोरो-गश्च जायते। सविषेऽन्ने विलीयन्ते न च पार्थिव!मक्षिकाः। निलीनाश्च विपद्यन्ते संस्पृष्टे सविषे तथा। विरज्यति चकोरस्य दृष्टिः पार्थिवसत्तम!। विकृतिञ्चस्वरो याति कोकिलस्य तथा नृप!। गतिः स्खलतिहंसस्य भृङ्गराजश्च कूजति। क्रे{??}ञ्चो मदमथाभ्येतिकृकवाकुर्विरौति च। विक्रोशति शुको राजन्! सारिकावमते ततः। चामीकरोऽन्यतो याति मृत्युं कारण्डवस्तथा। मेहते वानरो राजन्! ग्लायते जीवजीवकः। हृष्टरोमा भवेद्बभ्रुः पृषतश्चैव रोदिति। हर्षमायाति च[Page3634-a+ 38] शिखी विषसन्दर्शनान्नृप! अन्नञ्च सविषं राजश्चिरेणच विपद्यते। तदा भवति निःश्राव्यं पक्षपर्युषितो-पमम्। व्यापन्नरसगन्धञ्च चन्द्रिकाभिस्तथायुतम्। व्यञ्ज-नानान्तु शुष्कत्वं द्रवाणां बुद्वुदोद्भवः। ससैन्धवानां द्रव्याणांजायते फेनमालिता। सस्यराजिश्च ताम्रा स्यात् नीला चपयसस्तथा। कोकिलाभा च मद्यस्य तोयस्य च नृपोत्तम!धान्याम्लस्य तथा कृष्णा कपिला कोद्रवस्य च। मधुश्यामाच तक्रस्य नीला पीता तथैव च। घृतस्योदकसङ्काशाकपोताभा च सत्तनुः। हरिता माक्षिकस्यापि तैलस्य चतथाऽरुणा। फलानामप्यपक्वानां पाकः क्षिप्रं प्रजायते। प्रकोपश्चैव पक्वानां माल्यानां म्लानता तथा। मृदुताकठिनानां स्यात् मृदूनाञ्च विपर्ययः। सूक्ष्माणां रूप-दलनं तथा चैवातिरक्तता। श्याममण्डलता चैव वस्त्राणांवै तथैव च। लोहानाञ्च मणीनाञ्च मलपङ्कोपदिग्घता। अनुलेपनगन्धानां माल्यानाञ्च नृपोत्तम!। विगन्धता चविज्ञेया तथा राजन्! जलस्य तु। दन्तकाष्ठत्वचःश्यामास्तनुसत्वास्तथैव च। एवमादीनि चिह्नानि विज्ञेयानिनृपोत्तम!। तस्माद्राजा सदा तिष्ठेत् मणिमन्त्रौषधी-गणैः। उक्तैः संरक्षितों राजा प्रमादपरिवर्जकः। प्रजातरोर्मूलमिहावनीशस्तद्रक्षणाद्राष्ट्रमुपैति वृद्धिम्। तस्मात् प्रयत्नेन नृपस्य रक्षा सर्वेण कार्या रविवंशचन्द्र!” दुर्गशुभाशुभलक्षणञ्च कालिकापुराणे

८५ अ॰ यथा(
“दुर्गांस्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः। भूषितान्नगराद्राजा दुर्गे दुर्गाश्रयं चरेत्। दुर्गं वलंमृपाणान्तु नित्यं दुर्गं प्रशस्यते। शतमेको योधयतिदुर्गस्थायी धनुर्धरः। शतं दशसहस्राणि तस्मात् दुर्गंप्रशस्यते। जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च। अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम्। दुर्गं कार्यंनृपतिना यथायोग्यं स्वदेशतः। दुर्गं कुर्वन् पुरं कुर्य्यात्त्रिकोणं धनुराकृति। वर्तुलं वा चतुष्कोणं नान्यथानगरं चरेत्। मृदङ्गाकृति दुर्गञ्च सततं कुलनाशनम्। यथा राक्षसराजस्य लङ्का दुर्गाजिता पुरा। वलेः पुरीशोणिताख्या तेजो दुर्गे प्रतिष्ठितम्। यतस्तत् व्यज-नाकारमतो भ्रष्टः श्रियो बलिः। सौभाग्यं शाल्वरा-जस्य नगरं पञ्चकोणकम्। दिवि यद्वर्त्तते राजंस्तच्चभ्रष्टं भविष्यति। यच्चायोध्याह्वयं भूप! पुरमिक्ष्वाकुभू-भुजाम्। धनुराकृति तच्चापि ततोऽभूद्विजयप्रदम्। दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्वारतः। पूजयित्वा[Page3634-b+ 38] विधानेन जयं भूपः समाप्नुयात्। अतो दुर्गं नृपःकुर्य्यात् सततं जयवृद्धये”। अधिकं दुर्गकर्मशब्दे दृश्यम्

२ असुरभेदे तत्कथा काशीख॰

७० अ॰
“दुर्गोनाम महादैत्यो रुरुदैत्याङ्गजोऽभवत्। यतस्तप्त्वातपस्तीव्रं पुंभ्योऽजेयत्वमाप्तवान्। ततस्तेनाखिलालोका भूर्भुवःस्वर्मुखा अपि। स्वसात्कृता विनिर्जित्यरणे स्वभुजसारतः!”

३ देवीभेदे स्त्रीदुर्गासुरहननात् देव्या दुर्गेति नामाभूत् यथाह तत्रैव

७२ अ॰
“अद्य प्रभृति मे नाम दुर्गेति ख्यातिमेष्यति। दुर्गदैत्यस्य समरे घातनादतिदुर्गमात्” दुर्गासुरस्यैवनामान्तरं दुर्गम इति।
“तत्रैव च बधिष्यामि दुर्गमाख्यंमहासुरम्। दुर्गादेवीति विख्यातं तन्मे नाम भवि-ष्यति” देवीमा॰। तत्र--शाकम्बरीप्रादुर्भावयुगे स चवैवस्वतमन्वन्तरे चत्वारिंशत्तमयुगकालः यथोक्तं लक्ष्मी-तन्त्रे वैवस्वतमन्वन्तरमुक्त्वा
“तस्मिन्नेवान्तरे शक्र!चत्वारिंशत्तमे युगे” शताक्षीशाकम्भर्य्योरवतारमुक्त्वातत्रैव दुर्गासुरबधेन दुर्गानामताप्राप्तिरुक्ता। तेनश्वेतवराहकल्पे साऽद्यापि न प्रादुर्भूता कल्पान्तरेतस्याः प्रादुर्भावेण तस्या इदानीमर्चनीयतेति बोध्यम्। दुर्गाशब्दस्यान्यापि निरुक्तिरन्यत्र दर्शिता प्रसङ्गादिहोच्यते यथा
“दुर्गो दैत्ये

४ महाविघ्ने

५ भवबन्धे

५ कुकर्मणि।

७ शोके

८ दुःखे च

९ नरके

१० यमदण्डे च

११ जन्मनि।

१२ महा-भयेऽतिरोगे

१४ चाप्याशब्दो हन्तृवाचकः। एतान् ह-न्त्येव या देवी सा दुर्गा परिकीर्तिता”। अपिच
“दैत्य-नाशार्थवचनो दकारः परिकीर्त्तितः। उकारो विघ्न-नाशस्य वाचको वेदसम्मतः। रेफो रोगघ्नवचनोगश्चपापघ्नवाचकः। भयशत्रुघ्नवचनश्चाकारः परिकी-र्त्तितः। स्मृत्युक्तिश्रवणाद् यस्या एते नश्यन्ति निश्चि-तम्। ततो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता”।
“दुर्गेति दैत्यवचनोऽप्याकारो नाशवाचकः। दुर्गं नाश-यते या तु सा दुर्गा परिकीर्तिता”। विपत्तिवाचकोदुर्गश्चाकारो नाशवाचकः। तं ननाश पुरा तेन बुधै-र्दुर्गा प्रकीर्त्तिता”। अस्याः स्थानं कृष्णावेनातुङ्गभद्रयोर्मध्यभागे सह्याद्रेरीषत्प्राच्यां प्रसिद्धम्।
“सर्वस्वरूपिणीशक्तिः सा दुर्गेति च पठ्यते” यथा मुण्डमालायाम्
“भूतानि दुर्गा भुवनानि दुर्गा नराः स्त्रियश्चापि सुरासुरादिकम्। यद्यद्धि दृश्यं खलु सैव दुर्गा दुर्गास्वरू-[Page3635-a+ 38] पादपरं न किञ्चिदिति” शब्दार्थचिन्तामणिधृतेषु महा-विघ्नादिषु च पु॰

१३ गुग्गुलौ राजनि॰

१४ दुर्गममात्रेत्रि॰

१५ दुर्ज्ञेये

१६ परमेश्वरे पु॰
“दुर्लभो दुर्गमो दुर्गोदुरावासो दुराधरः” विष्णुसं॰।
“अन्तरायप्रतिहतैर्दु-राप्यते इति दुर्ग” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ग¦ mfn. (-र्गः-र्गा-र्गं)
1. Difficult of access or approach, inaccessible, im- pervious, impermeable.
2. Difficult of attainment, unattainable. n. (-र्गं)
1. A fort, a strong hold, a Durga or hill fort.
2. A pass, a defile, a difficult or narrow passage over a stream or a mountain, through a wood, &c. m. (-र्गः) The name of an Asura slain by DURGA
4. f. (-र्गा)
1. The goddess DURGA4, the wife of SIVA, and mother of KARTIKEYA, and GANESA; also called UMA4, and PA4RVATI, &c.: as DURGA4, she is a goddess of terrific form, and irascible temper, and particularly worshipped at the DURGA4 Puja4, held in Bengal in the month of A4swin, or about October.
2. The indigo plant.
3. A creeping shrub, (Clitotia ternata.)
4. A singing bird, the Syama. E. दुर् bad, ill, with difficulty, गम् to go, affix ड; the etymology of goddess is thus given, दुर् with diffi- culty; गम् to be known; a knowledge of whom is obtained only by the severest austerities; or दुर् bad, गै to sing, who is especially hymned by the wicked; or दुर्ग the Asura slain by the goddess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ग/ दुर्--ग See. दुर्ग(p. 487).

दुर्ग mfn. (2. दुर्and गम्)difficult of access or approach , impassable , unattainable AV. Mn MBh. etc.

दुर्ग m. bdellium L.

दुर्ग m. N. of an असुर(supposed to have been slain by the goddess दुर्गा, SkandaP. )and of sev. men( g. नडा-दिPa1n2. 4-1 , 99 ), esp. of the commentator on यास्क's निरुक्त

दुर्ग m. also abridged for दुर्ग-गुप्त, दुर्गा-दासetc. (See. below)

दुर्ग n. ( m. only Pan5c. v , 76 ; Bn.) a difficult or narrow passage , a place difficult of access , citadel stronghold(See. अब्-, गिरि-etc. )

दुर्ग n. rough ground , roughness , difficulty , danger , distress RV. AV. Mn. MBh. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DURGA(M) : Fort. There are six kinds of forts, viz. Marudurgam, Jaladurgam, Pṛthvīdurgam Vanadurgam, Parvatadurgam, and Manuṣy adurgam. Among the above six Manuṣya durga is the most important (M.B. Śānti Parva, Chapter 56, 35).


_______________________________
*2nd word in right half of page 254 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुर्ग&oldid=500288" इत्यस्माद् प्रतिप्राप्तम्