दुर्गत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गतः, त्रि, (दुर् दुरवस्थां गच्छति स्मेति । दुर् + गम् + “गत्यर्थाकर्म्मकश्लिषेति ।” ३ । ४ । ७२ । इति कर्त्तरि क्तः ।) दरिद्रः । इत्यमरः । ३ । १ । ४९ ॥ (यथा आर्य्यासप्तशत्याम् । २९६ । “दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी । मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गत वि।

दरिद्रः

समानार्थक:निःस्व,दुर्विध,दीन,दरिद्र,दुर्गत

3।1।49।1।5

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गत¦ त्रि॰ दुर्गच्छति दुर् + गम--कर्त्तरि क्त।

१ दरिद्रे

२ दै-न्यङ्गते च अमरः।
“समाश्वसिमि केनाहं कथं प्राणिसिदुर्गतः” भट्टिः।
“निधानकुम्भस्य यथैव दुर्गतः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गत¦ mfn. (-तः-ता-तं)
1. Poor, indigent, distressed.
2. Suffering pain or affliction. E. दुर् ill, गत gone, become. दुर् + गम् कर्त्तरि क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गत/ दुर्--गत mfn. faring ill , unfortunate , miserable MBh. etc.

दुर्गत/ दुर्--गत mfn. N. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=दुर्गत&oldid=500289" इत्यस्माद् प्रतिप्राप्तम्