दुर्गति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गतिः, स्त्री, (दुष्टा क्लेशदायिनी गतिः ।) नरकः । इत्यमरः । १ । ९ । १ ॥ (यथा, देवीभागवते । ३ । १२ । ६८ । “कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्ज्जितम् । समुद्धर महाराज ! पितरं दुर्गतिं गतम् ॥”) दारिद्रम् । इति मेदिनी । ते, ११५ ॥ (यथा, महाभारते । १३ । ७० । ८ । “कथं भवान् दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गति स्त्री।
नरकः
समानार्थक:नारक,नरक,निरय,दुर्गति
1।9।1।1।4
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥
अवयव : नरकस्थप्राणी,नरकस्थ_नदी,नारकीया_अश्रीकरम्
: नरकभेदः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गति¦ स्त्री दुष्टा गतिः प्रा॰ स॰।
१ नरके अमरः।
२ दारिद्र्येमेदि॰।
“न दुर्गतिमवाप्नोति स्वर्गलोकञ्च गच्छति” भा॰ शा॰
५५
९३ श्लो॰ दुःस्थिता गतिरस्य प्रा॰ ब॰।
३ तद्युते त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गति¦ f. (-तिः)
1. Hell.
2. Poverty, indigence.
3. A difficult path or site. E. दुर् bad, ill, गति going.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दुर्गति/ दुर्--गति mfn. = -गतR. vii , 88 , 3
दुर्गति/ दुर्--गति f. misfortune , distress , poverty , want of( gen. ) MBh. Ka1v. etc.
दुर्गति/ दुर्--गति f. hell L.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a commander of भण्ड. Br. IV. २१. ८६.