दुर्गन्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गन्धम्, क्ली, (दुर्दुष्टो गन्धो यस्य ।) सौवर्च्चल- लवणम् । इति हेमचन्द्रः । ६ । २७ ॥

दुर्गन्धः, पुं, (दुष्टो गन्धः ।) दुष्टगन्धः । तत्- पर्य्यायः । पूतिगन्धिः २ । इत्यमरः । १ । ५ । १२ ॥ (यथा, सुश्रुते । १ । ३० । “सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धस्य सुगन्धिताम् । यो वा गन्धान्न जानाति गतासुं तं विनिर्द्दि- शेत् ॥”) आम्रवृक्षः । इति शब्दचन्द्रिका ॥ पलाण्डुः । इति भावप्रकाशः ॥ (दुर्दुष्टो गन्धो यत्र ।) दुष्टगन्धयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । ८ । ८१ । “अथाजगाम त्वरितो धर्म्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दुन्तुरो घृणी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गन्ध पुं।

दुर्गन्धः

समानार्थक:पूतिगन्धि,दुर्गन्ध

1।5।12।1।2

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : अपक्वमांसादिगन्धः

पदार्थ-विभागः : , गुणः, गन्धः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गन्ध¦ पु॰ दुःस्थितो गन्धोऽस्य प्रा॰ ब॰।

१ सौवर्चललवणेहेम॰।

२ दुष्टगन्घयुक्ते त्रि॰। प्रा॰ स॰।

३ दुष्टे गन्धे
“मांस-[Page3636-a+ 38] मेदोऽस्थिदुर्गन्धा” हरिवं

५३ अ॰
“सुगन्धं वेत्ति दुर्गन्धंदुर्गन्धस्य सुगन्धिताम्” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गन्ध¦ mfn. (-न्धः-न्धा-न्धं) Ill-smelling, ill-scented. m. (-न्धः)
1. Any Ill- smelling substance.
2. The mango tree. n. (-न्धं) Soubarchala salt. E. दुर् bad, vile, and गन्ध smell. दुःस्थितः गन्धः अस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गन्ध/ दुर्--गन्ध m. bad smell , stink Kaus3.

दुर्गन्ध/ दुर्--गन्ध mfn. ill-smelling , stinking Hariv. Sus3r.

दुर्गन्ध/ दुर्--गन्ध m. the mango-tree(= आम्र) L.

दुर्गन्ध/ दुर्--गन्ध m. an onion Bhpr.

दुर्गन्ध/ दुर्--गन्ध n. sochal-salt L.

"https://sa.wiktionary.org/w/index.php?title=दुर्गन्ध&oldid=300033" इत्यस्माद् प्रतिप्राप्तम्