दुर्गम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गमः, त्रि, (दुर्दुःखेन गम्यते इति । दुर् + गम + “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ । १२६ । इति खल् ।) दुर्गः । दुःखेन गमनीयस्थानादि । इति शब्दमाला ॥ (यथा, महाभारते । ६ । १४ । ३५ । “पार्श्वतःकेऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् ॥” दुर्दुःखेन गम्यते ज्ञायते इति । दुर्ज्ञेयः । यथा, गहाभारते । १३ । १४ । २९५ । “नमो वृषभवाहाय गजेन्द्रगमनाय च । दुर्गमाय नमस्तुभ्यमगम्यगमनाय च ॥” पुं, विष्णुः । यथा, तत्रैव । १३ । १४९ । ९६ । विष्णुसहस्रनामकीर्त्तने । “दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥” असुरविशेषः । यथा, मार्कण्डेये । ९१ । ४४ । “तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरन् ॥” क्ली, वनम् । सङ्कटस्थलम् । यथा, महाभारते । १ । ८१ । ३० । “राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गम¦ पु॰ दुःखेन गम्यतेऽसौ दुर् + गम--क{??}णि ण्वुल्।

१ दुर्ग-नामासुरभेदे
“दुर्गमाख्यं महासुरम्” देवीमा॰।

२ दुर्गम-नीये त्रि॰।
“कान्तारोवर्त्म दुर्गमम्” अमरः।

३ दुर्ज्ञेये च

४ परमेश्वरे पु॰ दुर्गशब्दे दृश्यम्
“दुःखेन गम्यते ज्ञायतेइति दुर्गमः” भाष्ये तन्नामनिरुक्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गम¦ mfn. (-मः-मा-मं)
1. Inaccessible, difficult of access or approach.
2. Unattainable, difficult of attainment. E. दुर् with pain or difficulty, गम् to go, affix खल्; see दुर्ग | दुःखेन गम्यते दुर् + गम कर्मणि खल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गम/ दुर्--गम mfn. difficult to be traversed or travelled over , impassable , inaccessible , unattainable MBh. Hariv. Ka1v.

दुर्गम/ दुर्--गम m. or n. a -ddifficult situation

दुर्गम/ दुर्--गम m. N. of a son of वसु-देवand पौरवीVP.

दुर्गम/ दुर्--गम m. of धृतib. , etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DURGAMA : An asura chief born in the dynasty of Hiraṇyākṣa and son of Taru, Durgama was an enemy of the Devas from his very birth. He argued to him- self thus: “the very strength and power of the Devas depend on the Vedas; if there is no Veda there is no yajña, if there is no yajña the Devas do not get their share of the havis, if they do not get the havis they will lose all their strength and prowess, and, there- fore, the best means to teach the Devas a lesson is to destroy the Vedas.” Durgama decided that the surest means to achieve that was to perform penance. Accor- dingly he went to the Himālayas and began doing penance abstaining from food and drink. After a thou- sand years Brahmā appeared to him and asked him what boon he wanted. Durgama said “I must get the Vedas; I should get all the mantras known to brahmins and Devas in the three worlds, and all the presiding deities of those mantras should come and stand before me and be subject to my control; I must also get the strength to defeat all the Devas.” Brahmā granted Durgama all the boons. And, thenceforth the brahmins could not recollect the Vedas or the mantras. No bathing, no homas, no daily rites, no rites for the dead, no yajñas, no japa (repeating divine names) and no tapas. Symptoms of old age caught the Devas in its grips. Durgama drove them out of Devaloka and they hid in mountain caves. Within a hundred years the world reached the rock bottom of destruction. Water disappeared from the world. Alarmed beyond measure at these developments the brahmins went to the Himāl- ayas and prayed to Jagadambikā (mother of the uni- verse). Ambikā appeared to them, and their lamenta- tions brought tears to the eyes of Ambikā, and thus water scarcity came to an end. Ambikā gave them Śāka (a vegetable) fruits and roots to eat. Because she pro- tected her devotees by supplying Śāka to them she came to be known as Śākambharī, thenceforward. Also because she shed tears from her eyes, thenceforth she came to be addressed as Śatākṣī also.

Being told about the above developments Durgama, with his army attacked Devī. The fight became fierce and furious. From Devī's body emerged numerous Śaktis fully armed. Dhāriṇī, Bālā, Tripurā, Bhairavī and Kālī with 10,000 hands were some of the promi- nent and powerful Śaktis which thus emerged. The army of Durgama was annihilated. Then the fight commenced directly between Devī and Durgama. Fifteen arrows of Devī hit the asura at the very same time and he was killed. (Devī Bhāgavata, Saptama Skandha).


_______________________________
*4th word in right half of page 254 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दुर्गम&oldid=430883" इत्यस्माद् प्रतिप्राप्तम्