दुर्गा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गा, स्त्री, (दुर्दुःखेन गम्यते प्राप्यतेऽसौ । गम + अन्यत्रापि दृश्यते । इति डः । दुर्दुःखेन गम्यते- ऽस्यामिति । दुर् + गम + “सुदुरोरधिकरणे ।” ३ । २ । ४८ । इत्यस्य वार्त्तिकोक्त्या डः । ततष्टाप् ।) नीली । इति मेदिनी । गे, ९ ॥ अपराजिता । इति शब्दचन्द्रिका ॥ श्यामापक्षी । इति राज- निर्घण्टः ॥ (नववर्षा कुमारी । यथा, देवी- भागवते । ३ । २६ । ४३ । “नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ॥” अस्याः पूजाफलमाह । तत्रैव । ३ । २६ । ५० । “दुःखदारिद्र्यनाशाय संग्रामे विजयाय च । क्रूरशत्रुविनाशार्थं तथोग्रकर्म्मसाधने ॥ दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥” यः स्मरेत् सततं दुर्गां जपेत् यः परमं मनुम् । स जीवलोको देवेशि ! नीलकण्ठत्वमवाप्नुयात् ॥” इति मुण्डमालातन्त्रम् ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गा स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।2।3

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गा¦ पुंस्त्री दुर्गशब्दोक्ते

१ देवीभेदे तन्निरुक्त्यादिकं तत्र दर्शि-तम्।

२ नीलीवृक्षे मेदि॰।

३ अपराजितायाम[Page3636-b+ 38] शब्दच॰

४ श्यामाखगे राजनि॰।

५ हिमालयकन्यायाञ्च
“सा दुर्गा मेनकाकन्था दैन्यदुर्गतिनाशिनी” ब्रह्मवै॰ पु॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गा/ दुर्--गा See. दुर्गा(p. 487).

दुर्गा f. See. दुर्गा

दुर्गा f. (of गSee. )the Indigo plant or Clitoria Ternatea L.

दुर्गा f. a singing bird(= श्यामा) L.

दुर्गा f. N. of two rivers MBh. vi , 337

दुर्गा f. " the inaccessible or terrific goddess " , N. of the daughter of हिमवत्and wife of शिव(also called उमा, पार्वतीetc. , and mother of कार्त्तिकेयand गणे-शSee. -पूजा) TA1r. x , 2 , 3 ( दुर्गा देवी) MBh. etc.

दुर्गा f. of a princess Ra1jat. iv , 659 , and of other women.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the names of योगमाय propitiated by देवकी and others for कृष्ण's safe return from the cave of जाम्बवान्; फलकम्:F1:  भा. X. 2. ११; ५६. ३५.फलकम्:/F worship of; फलकम्:F2:  Ib. XI. २७. २९.फलकम्:/F a शक्ति; फलकम्:F3:  Br. III. ३२. २४, ४८ and ५९; IV. १९. ८१; ३९. ५७.; ४४. ७६.फलकम्:/F worshipped in the ग्रहबलि: Icon of. फलकम्:F4:  M. ९३. १६; २६०. ५५-66.फलकम्:/F
(II)--a R. originating from the Vindhya Moun- tains. Br. II. १६. ३३; वा. ४५. १०३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Durgā : f.: Name of a river.

Listed by Saṁjaya twice among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 29 (duṛgām antaḥśilāṁ caiva) and 32 (durgām api ca bhārata) 6. 10. 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*3rd word in right half of page p362_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Durgā : f.: Name of a river.

Listed by Saṁjaya twice among the rivers of the Bhāratavarṣa; its water used by people for drinking 6. 10. 29 (duṛgām antaḥśilāṁ caiva) and 32 (durgām api ca bhārata) 6. 10. 13; all the rivers listed here are said to be mothers of the universe and very strong 6. 10. 35 (for citation see Atikṛṣṇā ).


_______________________________
*3rd word in right half of page p362_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्गा स्त्री.
यदि यजमान मरणासन्न स्थिति में हो और उसकी पत्नी का मासिक स्राव हो रहा हो, तो प्रायश्चित्त के रूप में दी जाने वाली आहुतियां; ये (आहुतियां) ‘मनस्वती’ महाव्याहृति एवं पूर्णाहुति आहुतियों के साथ-साथ दी जाती हैं, श्रौ.को. (अं.) I.ii. 1०37. वैखा.श्रौ.सू. 2०.27 घृत के शुद्घीकरण के पूर्व, इसके छिटकने की स्थिति में आहुति का विधान करता है। यह (आहुति) ‘जातवेदसे......’, इस मन्त्र के साथ दी जाती है, श्रौ.को. (अं) I.46०

"https://sa.wiktionary.org/w/index.php?title=दुर्गा&oldid=500290" इत्यस्माद् प्रतिप्राप्तम्