दुर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जनः, त्रि, (दुर्दुष्टो जनः । “कुगतिप्रादयः ।” २ । २ । १८ । इति समासः ।) खलः । इत्य- मरः । ३ । १ । ४७ ॥ (यथा, चाणक्यशतके । २४ -- २५ । “दुर्जनः प्रियवादी च नैतद्बिश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ दुर्जनः परिहर्त्तव्यो विद्ययालङ्कृतोऽपि सः । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जन वि।

परस्परभेदनशीलः

समानार्थक:पिशुन,दुर्जन,खल

3।1।47।1।4

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जन¦ पु॰ दुष्टो जनः प्रा॰ स॰। खलपुरुषे
“दुर्जनः परिहर्त्तव्योविद्यया भूषितोऽपि सः। मणिना भूषितः सर्पः किमसौन भयङ्करः” चाण॰
“शाम्येत् प्रत्यपकारेण नीपका-रेण दुर्जनः” कुमा॰
“पानं दुर्जनसंसर्गः पत्या च विरहोटनम्” मनुः भृशा॰ च्व्यर्थे क्यङ्। दुर्जनायते अदुर्जनोदुर्जनो भवतीत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जन¦ mfn. (-नः-ना-नं)
1. Bad, wicked, vile.
2. Malicious, mischief-mak- ing. m. (-नः) A bad man. E. दुर् bad, vile, जन a man. दुष्टो जनः प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जन/ दुर्--जन m. a bad man , villain , scoundrel Mn. Ka1v. etc.

दुर्जन/ दुर्--जन m. pl. bad people Sch.

दुर्जन/ दुर्--जन mfn. malicious , wicked Katha1s.

"https://sa.wiktionary.org/w/index.php?title=दुर्जन&oldid=500291" इत्यस्माद् प्रतिप्राप्तम्