दुर्जाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जाति¦ त्रि॰ दुःस्थिता जातिरस्य प्रा॰ व॰। निन्दितवंश्ये
“दुर्जातेः सूतपुत्रस्य शकुनेः। सौबलस्य च” भा॰ उ॰

४८ अ॰। दुःस्थिता जातिर्जन्म यस्य प्रा॰ ब॰।

२ निन्दितजनिकेत्रि॰
“रुदितशरणा दुर्जातीनां सहस्व रुषां फलम्” अम-रुश॰ दुष्टा जातिः प्रा॰ स॰।

३ दुष्टायां जातौ तत्र भवःछ। दुर्जातीय दुष्टजातिभवे।
“दुर्जातयेन येन त्वमी-दृशोजनितः सुतः” हरिवं॰

८० अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जाति¦ mfn. (-तिः-तिः-ति)
1. Vile, wicked.
2. Low, outcaste. E. दुर्, जाति kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्जाति/ दुर्--जाति f. misfortune , ill condition Ma1lav. v , 11

दुर्जाति/ दुर्--जाति mfn. bad-natured , wicked MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्जाति&oldid=300580" इत्यस्माद् प्रतिप्राप्तम्