दुर्ज्ञेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ज्ञेय¦ त्रि॰ दुःखेन ज्ञायते ज्ञा + कर्मणि यत्। ज्ञातुमशक्येदुःखेन ज्ञेये
“उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ज्ञेय¦ mfn. (-यः-या-यं) Difficult to be known or understood. E. दुर्, and ज्ञेय to be known. दुःखेन ज्ञायते ज्ञा + कर्मणि यत् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्ज्ञेय/ दुर्--ज्ञेय mfn. -ddifficult to be understood or found out

दुर्ज्ञेय/ दुर्--ज्ञेय m. N. of शिवMBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=दुर्ज्ञेय&oldid=300609" इत्यस्माद् प्रतिप्राप्तम्