दुर्दर्श

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श¦ त्रि॰ दुःखेन दृश्यतेऽसौ दुर् + दृश--कर्मणि खल्। द्रष्टुमशक्ये दुःखेन दर्शनयोग्ये।
“सुदुर्दर्शमिदं रूपंदृष्टवानसि यन्मम” गीता।
“तं दुर्दर्शं गूढमनुप्रविष्टंगुहापतिं गह्वरेष्ठम् पुराणम्” कठो॰ वेदे तु दुःखेनदर्शोदर्शनमस्येयेव वाक्यम्
“भाषायां शासियुधिदृशि-धृषिमृषिभ्यो युच्” पा॰ भाषायामेव युचो विधानात्। भाषायां तु युच्। दुर्दर्शन तत्रार्थे त्रि॰
“विशेषतश्चात्रदुर्दर्शनानि परुषाणि” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श¦ mfn. (-र्शः-र्शा-र्शं) Dazzling painful to the sight.
2. Difficult to be seen or met with. E. दुर्, and दृश seeing. दुःखेन दृश्यते असौ दुर् + दृश्- कर्मणि खल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दर्श/ दुर्--दर्श mfn. difficult to be seen or met with Kat2hUp. A1past. MBh. R. etc.

दुर्दर्श/ दुर्--दर्श mfn. disagreeable or painful to the sight MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्दर्श&oldid=300691" इत्यस्माद् प्रतिप्राप्तम्