दुर्दान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दान्तः, पुं, (दुर्दुःखेन दान्तो दमितः ।) कलहः । वत्सतरः । इति राजनिर्घण्टः ॥ अशान्ते, त्रि । (यथा, माघे । १२ । २२ । “दुर्द्दान्तमुत्प्लुत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दान्त¦ त्रि॰ दुःखेन दान्तः दमितः दमि--क्त वा नि॰। दुःखेन दमनीये

१ अशान्ते
“एनसा युज्यते राजादुर्दान्त इति चोच्यते” भा॰ शा॰

२४ अ॰।

२ कलहे

३ वत्स-तरे च राजनि॰

४ शिवे पु॰
“दीक्षितोऽदीक्षितः क्षान्तोदुर्दान्तोदान्तनाशनः” भा॰ शा॰

२८

६ अ॰ शिवनामोक्तौ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दान्त¦ mfn. (-न्तः-न्ता-न्तं) Untameable, intractable, difficult to be res- trained or disciplined. m. (-न्तः)
1. Strife, tumult.
2. A caff. E. दुर्, and दान्त daunted. दुःखेन दान्तः दमितः दमि + क्त वा नि० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दान्त/ दुर्--दान्त mfn. badly tamed , untamable , uncontrolled MBh. Hariv.

दुर्दान्त/ दुर्--दान्त m. a calf L.

दुर्दान्त/ दुर्--दान्त m. strife , quarrel L.

दुर्दान्त/ दुर्--दान्त m. N. of a lion Hit.

"https://sa.wiktionary.org/w/index.php?title=दुर्दान्त&oldid=300716" इत्यस्माद् प्रतिप्राप्तम्