सामग्री पर जाएँ

दुर्दान्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दान्तः, पुं, (दुर्दुःखेन दान्तो दमितः ।) कलहः । वत्सतरः । इति राजनिर्घण्टः ॥ अशान्ते, त्रि । (यथा, माघे । १२ । २२ । “दुर्द्दान्तमुत्प्लुत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=दुर्दान्तः&oldid=140778" इत्यस्माद् प्रतिप्राप्तम्